Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 34

Dutiya Ñāṇassa Vatthuṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[59]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

2. "Satta-sattari vo bhikkhave ñāṇa-vatthūni desissāmi.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[60] "Katamāni bhikkhave satta sattari ñāṇa-vatthūni?|| ||

3. 'Jāti-paccayā jarā-māraṇan' ti ñāṇaṃ,||
'asati jātiyā n'atthi jarā-māraṇan' ti ñāṇaṃ,||
'atītam pi addhānaṃ jāti-paccayā jarā-māraṇan' ti ñaṇaṃ,||
'asati jātiyā n'atthi jarā-māraṇan' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ jāti-paccayā jarā-māraṇan' ti ñāṇaṃ,||
'asati jātiyā n'atthi jarā-māraṇan' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhamma-ṭ-ṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

4. 'Bhava-paccayā jātī' ti ñāṇaṃ,||
'asati bhavā n'atthi jātī' ti ñāṇaṃ,||
'atītam pi addhānaṃ bhava-paccayā jātī' ti ñāṇaṃ,||
'asati bhavā n'atthi jātī' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ bhava-paccayā jātī' ti ñāṇaṃ,||
'asati bhavā n'atthi jātī' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

5. 'Upādāna-paccayā bhavo' ti ñāṇaṃ,||
'asati upādānā n'atthi bhavo' ti ñāṇaṃ,||
'atītam pi addhānaṃ upādāna-paccayā bhavo' ti ñāṇaṃ,||
'asati upādānā n'atthi bhavo' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ upādāna-paccayā bhavo' ti ñāṇaṃ,||
'asati upādānā n'atthi bhavo' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

6. 'Taṇhā-paccayā upādānan' ti ñāṇaṃ,||
'asati taṇhā n'atthi upādānan' ti ñāṇaṃ,||
'atītam pi addhānaṃ taṇhā-paccayā upādānan' ti ñāṇaṃ,||
'asati taṇhā n'atthi upādānan' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ taṇhā-paccayā upādānan' ti ñāṇaṃ,||
'asati taṇhā n'atthi upādānan' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

7. 'Vedanā-paccayā taṇhā' ti ñāṇaṃ,||
'asati vedanā n'atthi taṇhā' ti ñāṇaṃ,||
'atītam pi addhānaṃ vedanā-paccayā taṇhā' ti ñāṇaṃ,||
'asati vedanā n'atthi taṇhā' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ vedanā-paccayā taṇhā' ti ñāṇaṃ,||
'asati vedanā n'atthi taṇhā' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

8. 'Phassa-paccayā vedanā' ti ñāṇaṃ,||
'asati phassā n'atthi vedanā' ti ñāṇaṃ,||
'atītam pi addhānaṃ phassa-paccayā vedanā' ti ñāṇaṃ,||
'asati phassā n'atthi vedanā' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ phassa-paccayā vedanā' ti ñāṇaṃ,||
'asati phassā n'atthi vedanā' ti ñāṇaṃ,||
'anāgatampi addhānaṃ phassa-paccayā vedanā' ti ñāṇaṃ,||
'asati phassā n'atthi vedanā' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

9. 'Saḷāyatanapapaccayā phasso' ti ñāṇaṃ,||
'asati saḷāyatanatā n'atthi phasso' ti ñāṇaṃ,||
'atītam pi addhānaṃ saḷāyatana-paccayā phasso' ti ñāṇaṃ,||
'asati saḷāyatano n'atthi phasso' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ saḷāyatana-paccayā phasso' ti ñāṇaṃ,||
'asati saḷāyatanā n'atthi phasso' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

10. 'Nāma-rūpa-paccayā saḷāyatanan' ti ñāṇaṃ,||
'asati nāma-rūpā n'atthi saḷāyatanan' ti ñāṇaṃ,||
'atītam pi addhānaṃ nāma-rūpa-paccayā saḷāyatanan' ti ñāṇaṃ,||
'asati nāma-rūpā n'atthi saḷāyatanan' ti ñāṇaṃ,||
'anāgatampi addhānaṃ nāma-rūpa-paccayā saḷāyatanan' ti ñāṇaṃ,||
'asati nāma-rūpā n'atthi saḷāyatanan' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

11. 'Viññāṇa-paccayā nāma-rūpan' ti ñāṇaṃ,||
'asati viññāṇā n'atthi nāma-rūpan' ti ñāṇaṃ,||
'atītam pi addhānaṃ viññāṇa-paccayā nāmarūn' ti ñāṇaṃ,||
'asati viññāṇā n'atthi nāma-rūpan' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ viññāṇa-paccayā nāma-rūpan' ti ñāṇaṃ,||
'asati viññāṇā n'atthi nāma-rūpan' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

12. 'Saṅkhāra-paccayā viññāṇan' ti ñāṇaṃ,||
'asati saṅkhārā n'atthi viññāṇan' ti ñāṇaṃ,||
'atītam pi addhānaṃ saṅkhāra-paccayā viññāṇan' ti ñāṇaṃ,||
'asati saṅkhārā n'atthi viññāṇan' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ saṅkhāra-paccayā viññāṇan' ti ñāṇaṃ,||
asati saṅkhārā n'atthi viññāṇanti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

'Avijjā-paccayā saṅkhārā' ti ñāṇaṃ,||
'asati avijjāya n'atthi saṅkhārā' ti ñāṇaṃ,||
'atītam pi addhānaṃ avijjā-paccayā saṅkhārā' ti ñāṇaṃ,||
'asati avijjāya n'atthi saṅkhārā' ti ñāṇaṃ,||
'anāgatam pi addhānaṃ avijjā-paccayā saṅkhārā' ti ñāṇaṃ,||
'asati avijjāya n'atthi saṅkhārā' ti ñāṇaṃ.|| ||

'Yam pissa taṃ dhammaṭṭhitiñāṇaṃ tam pi khaya-dhammaṃ||
vaya-dhammaṃ||
virāga-dhammaṃ||
nirodha-dhamman' ti ñāṇaṃ.|| ||

Imāni vuccanti bhikkhave satta-sattari ñāṇavatthūnī" ti.|| ||


Contact:
E-mail
Copyright Statement