Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 35

Paṭhama Avijjā-Paccayā Desanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[60]

[35.1][pts][than][wrrn][bodh] Evaṃ me sutaṃ||
Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

"Avijjā-paccayā bhikkhave, saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
Phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī" ti.|| ||

Evaṃ vutte aññataro bhikkhu,||
Bhagavantaṃ etad avoca.|| ||

"Katamaṃ nu kho bhante, jarā-maraṇaṃ||
kassa ca pana idaṃ jarā-maraṇan" ti?"|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamaṃ jarā-maraṇaṃ||
[61] kassa ca pana idaṃ jarā-maraṇanti?'|| ||

Iti vā bhikkhu yo vadeyya,|| ||

'Aññaṃ jarā-maraṇaṃ||
aññassa ca pana idaṃ jarā-maraṇan' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Jāti-paccayā jarā-maraṇan' ti.|| ||

"Katamā nu kho bhante, jāti||
kassa ca panāyaṃ jātī" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"Katamā jāti||
kassa ca panāyaṃ jātī" ti?"|| ||

Iti vā bhikkhu yo vadeyya,|| ||

'Aññā jāti,||
aññassa ca panāyaṃ jātī' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Bhava-paccayā jātī'" ti.|| ||

"Katamo nu kho bhante, bhavo||
kassa ca panāyaṃ bhavo" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamo bhavo||
kassa ca panāyaṃ bhavo" ti.|| ||

iti vā bhikkhu,||
yo vadeyya,|| ||

'Aññassa bhavo||
añño panāyaṃ bhavo' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Upādāna-paccayā bhavo'" ti.|| ||

"Katamaṃ nu kho bhante upādānaṃ||
kassa ca pana idaṃ upādānn" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamaṃ upādānaṃ||
kassa ca pana idaṃ upādānan' ti.|| ||

iti vā bhikkhu,||
yo vadeyya|| ||

'Aññassa upādānaṃ||
aññaṃ pana idaṃ upādānan' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Taṇhā-paccayā upādānan'" ti.|| ||

"Katame nu kho bhante, taṇhā||
kassa ca panime taṇhā" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katame taṇhā||
kassa ca panime taṇhā' ti.|| ||

iti vā bhikkhu,||
yo vadeyya,|| ||

'Aññassa taṇhā||
aññe panime taṇhā' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Vedanā-paccayā taṇhā'" ti.|| ||

"Katame nu kho bhante, vedanā||
kassa ca panime vedanā" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katame vedanā||
kkassa ca panime vedanā' ti.|| ||

iti vā bhikkhu,||
so vadeyya,|| ||

'Aññassa vedanā||
aññe panime vedanā' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Phassa-paccayā vedanā'" ti.|| ||

"Katamo nu kho bhante, phasso||
kassa ca panāyaṃ phasso" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamo phasso||
kassa ca panāyaṃ phasso' ti.|| ||

iti vā bhikkhu,||
yo vadeyya,|| ||

'Aññassa phasso||
añño panāyaṃ phasso' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Saḷāyatana-paccayā phasso'" ti.|| ||

"Katamaṃ nu kho bhante, saḷāyatanaṃ||
kassa ca pana idaṃ saḷāyatanan" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamaṃ saḷāyatanaṃ||
kassa ca pana idaṃ saḷāyatanan' ti.|| ||

iti vā bhikkhu yo vadeyya,|| ||

'Aññassa saḷāyatanaṃ||
aññaṃ pana idaṃ saḷāyatanan' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Nāma-rūpa-paccayā saḷāyatanan'" ti.|| ||

"Katamaṃ nu kho bhante, nāma-rūpaṃ||
kassa ca pana idaṃ nāma-rūpan" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamaṃ nāma-rūpaṃ||
kassa ca pana idaṃ nāma-rūpan' ti,|| ||

iti vā bhikkhu,||
yo vadeyya,|| ||

'Aññassa nāma-rūpaṃ||
aññaṃ pana idaṃ nāma-rūpan' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

[62] 'Viññāṇa-paccayā nāma-rūpan'" ti.|| ||

"Katamaṃ nu kho bhante, viññāṇaṃ||
kassa ca pana idaṃ viññāṇan" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katamaṃ viññāṇaṃ||
kassa ca pana idaṃ viññāṇan' ti,|| ||

iti vā bhikkhu,||
yo vadeyya,|| ||

'Aññassa viññāṇaṃ||
aññaṃ pana idaṃ viññāṇan' ti.|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Saṅkhāra-paccayā viññāṇan'" ti.|| ||

"Katame nu kho bhante, saṅkhārā||
kassa ca panime saṅkhārā" ti?|| ||

"No kallo pañho" ti Bhagavā avoca.|| ||

"'Katame saṅkhārā||
kassa ca panime saṅkhārā' ti,|| ||

iti vā bhikkhu,||
yo vadeyya,|| ||

'Aññe saṅkhārā,||
aññassa panime saṅkhārā' ti,|| ||

iti vā bhikkhu yo vadeyya,||
ubhayame taṃ ekatthaṃ||
vyañjanam eva nānaṃ.|| ||

'Taṃ jīvaṃ, taṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

"Aññaṃ jīvaṃ, aññaṃ sarīran' ti;|| ||

vā bhikkhu diṭṭhiyā sati brahma-cariy-a-vāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

'Avijjā-paccayā saṅkhārā' ti.|| ||

 

§

 

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamañ ca jarā-maraṇaṃ||
kassa ca pana idaṃ jarā-maraṇaṃ?'|| ||

iti vā,|| ||

'Aññaṃ jarā-maraṇaṃ,||
aññassa ca pana idaṃ jarā-maraṇaṃ'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamā jāti||
kassa ca pana panāyaṃ jāti?'|| ||

iti vā,|| ||

'Añña jāti,||
aññassa ca panāyaṃ jāti'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamo bhavo||
kassa ca panāyaṃ bhavo?'|| ||

iti vā,|| ||

'Añño bhavo,||
aññassa ca panāyaṃ bhavo'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamaṃ upādānaṃ||
kassa ca pana idaṃ upādānaṃ?'|| ||

iti vā,|| ||

'Aññaṃ upādānaṃ,||
aññassa ca pana idaṃ upādānaṃ'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamā taṇhā||
kassa ca panāyaṃ taṇhā?'|| ||

iti vā,|| ||

'Aññā taṇhā,||
aññassa ca panāyaṃ taṇhā'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

[63] Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamā vedanā||
kassa ca panāyaṃ vedanā?'|| ||

iti vā,|| ||

'Aññā vedanā,||
aññassa ca panāyaṃ vedanā'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamo phasso||
kassa ca panāyaṃ phasso?'|| ||

iti vā,|| ||

'Añño phasso,||
aññassa ca panāyaṃ phasso'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamaṃ saḷāyatanaṃ||
kassa ca pana idaṃ saḷāyatanaṃ?'|| ||

iti vā,|| ||

'Aññaṃ saḷāyatanaṃ,||
aññassa ca pana idaṃ saḷāyatanaṃ'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamaṃ nāma-rūpaṃ||
kassa ca pana idaṃ nāma-rūpaṃ?'|| ||

iti vā,|| ||

'Aññaṃ nāma-rūpaṃ,||
aññassa ca pana idaṃ nāma-rūpaṃ'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katamaṃ viññāṇaṃ||
kassa ca pana idaṃ viññāṇaṃ?'|| ||

iti vā,|| ||

'Aññaṃ viññāṇaṃ,||
aññassa ca pana idaṃ viññāṇaṃ'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā.|| ||

Avijjāya tv'eva bhikkhu,||
asesa-virāga-nirodhā||
yānissatāni||
visūkāyitāni||
visevitāni||
vipphanditāni||
kānici kānici:|| ||

'Katame saṅkhārā||
kassa ca panime saṅkhārā?'|| ||

iti vā,|| ||

'Aññe saṅkhārā,||
aññassa ca panime saṅkhārā'|| ||

iti vā,|| ||

'Taṃ jīvaṃ taṃ sarīraṃ'|| ||

iti vā,|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā;'|| ||

sabbānissatāni pahīṇāni bhavanti||
ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppāda-dhammā."|| ||


Contact:
E-mail
Copyright Statement