Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 44

Loka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[73]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Lokassa bhikkhave samudayaṃ ca||
atthaṅ-gamaṃ ca desissāmi.|| ||

Taṃ suṇātha,||
Sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave,||
lokassa samudayo?|| ||

Cakkhuñ ca paṭicca||
rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā||
vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Ayaṃ kho bhikkhave lokassa samudayo.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Ayaṃ kho bhikkhave lokassa samudayo.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Ayaṃ kho bhikkhave lokassa samudayo.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Ayaṃ kho bhikkhave lokassa samudayo.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Ayaṃ kho bhikkhave lokassa samudayo.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Ayaṃ kho bhikkhave lokassa samudayo.|| ||

 

§

 

Katamo ca bhikkhave,||
lokassa atthaṅ-gamo?|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa atthaṅ-gamo.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa atthaṅ-gamo.|| ||

[74] Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa atthaṅ-gamo.|| ||

Jivhañ ca paṭicca rase ca jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa atthaṅ-gamo.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa atthaṅ-gamo.

Manañ ca paṭicca dhamme ca uppajjati mano viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa atthaṅ-gamo" ti.|| ||


Contact:
E-mail
Copyright Statement