Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 48

Lokāya-Tika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho lokāya-tiko brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho lokāya-tiko brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bho Gotama,||
sabbam-atthī" ti?|| ||

"'Sabbam-atthī' ti kho brāhmaṇa jeṭṭham etaṃ lokāyataṃ" ti.|| ||

"Kiṃ pana bho Gotama,||
sabbaṃ n'atthi" ti?|| ||

"'Sabbaṃ n'atthi' ti kho brāhmaṇa dutiyam etaṃ lokāyataṃ" ti.|| ||

"Kin nu kho bho Gotama,||
sabbam-ekattan" ti?|| ||

"'Sabbam-ekattan' ti kho brāhmaṇa tatiyam etaṃ lokāyataṃ" ti.|| ||

"Kiṃ pana bho Gotama,||
sabbaṃ puthuttan" ti?|| ||

"'Sabbaṃ puthuttan' ti kho brāhmaṇa catutthame taṃ lokāyataṃ.|| ||

Ete te brāhmaṇa ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

 

§

 

Evaṃ vutte lokāya-tiko brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||


Contact:
E-mail
Copyright Statement