Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 50

Dutiya Ariya-Sāvaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[78] 2. "Na bhikkhave sutavato ariya-sāvakassa evaṃ hoti:|| ||

'Kiṃ nu kho kismiṃ sati kiṃ hoti,||
kissuppādā kiṃ uppajjati,||
kismiṃ sati saṅkhārā honti,||
kismiṃ sati viññāṇaṃ hoti,||
kismiṃ sati nāma-rūpaṃ hoti,||
kismiṃ sati saḷāyatanaṃ hoti,)||
kismiṃ sati phasso hoti,||
kismiṃ sati vedanā hoti,||
kismiṃ sati taṇhā hoti,||
kismiṃ sati upādānaṃ hoti,||
kismiṃ sati bhavo hoti,||
kismiṃ sati jāti hoti,||
kismiṃ sati jarā-māraṇaṃ hotī' ti.|| ||

3. Atha kho bhikkhave sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||

'Imasmiṃ sati||
idaṃ hoti,||
imas-s-uppādā||
idaṃ uppajjati,||
avijjāya sati,||
saṅkhārā honti,||
saṅkhāresu sati,||
viññāṇaṃ hoti,||
viññāṇe sati,||
nāma-rūpaṃ hoti,||
nāma-rūpe sati,||
saḷāyatanaṃ hoti,||
saḷāyatane sati,||
phasso hoti,||
phasse sati,||
vedanā hoti,||
vedanāya sati,||
taṇhā hoti,||
taṇhāya sati,||
upādānaṃ hoti,||
upādāne sati,||
bhavo hoti,||
bhave sati,||
jāti hoti,||
jātiyā sati,||
jarā-māraṇaṃ hotī' ti|| ||

So evaṃ jānāti 'evaṃ ayaṃ loko samudayatī' ti.|| ||

 

§

 

4. Na bhikkhave, sutavato ariya-sāvakassa evaṃ hoti:|| ||

'Kiṃ nu kho kismiṃ asati kiṃ na hoti,||
kissa nirodhā kiṃ nirujjhati,||
kismiṃ asati saṅkhārā na honti,||
kismiṃ asati viññāṇaṃ na hoti,||
kismiṃ asati nāma-rūpaṃ na hoti,||
kismiṃ asati saḷāyatanaṃ na hoti,||
kismiṃ asati phasso na hoti,||
kismiṃ asati vedanā na hoti,||
kismiṃ asati taṇhā na hoti,||
kismiṃ asati upādānaṃ na hoti,||
kismiṃ asati bhavo na hoti,||
kismiṃ asati jāti na hoti,||
kismiṃ asati jarā-māraṇaṃ na hotī' ti.|| ||

5. Atha kho bhikkhave, sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||

"Imasmiṃ asati,||
idaṃ na hoti,||
imassa nirodhā,||
idaṃ nirujjhati,||
avijjāya asati,||
[80] saṅkhārā na honti,||
saṅkhāresu asati,||
viññāṇaṃ na hoti,||
viññāṇe asati,||
nāma-rūpaṃ na hoti,||
nāma-rūpe asati,||
saḷāyatanaṃ na hoti,||
saḷāyatane asati,||
phasso na hoti,||
phasse asati,||
vedanā na hoti,||
vedanāya asati,||
taṇhā na hoti,||
taṇhāya asati,||
upādānaṃ na hoti,||
upādāne asati,||
bhavo na hoti,||
bhave asati,||
jāti na hoti,||
jātiyā asati,||
jarā-māraṇaṃ na hotī' ti.|| ||

So evaṃ pajānāti 'evaṃ ayaṃ loko nirujjhatī' ti.|| ||

6. Yato kho bhikkhave, ariya-sāvako evaṃ lokassa samudayaṃ ca atthaṅ-gamaṃ ca yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ vuccati bhikkhave,||
ariya-sāvako diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī" ti.|| ||


Contact:
E-mail
Copyright Statement