Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
6. Rukkha Vagga

Sutta 51

Parivīmaṃsana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

3. Bhagavā etad avoca:|| ||

"Kittāvatā nu kho bhikkhave bhikkhu parivīmaṃsamāno parivīmaṃ-seyya sabbaso sammā-dukkha-k-khayāyā" ti?|| ||

"Bhagavāṃ mūlakā no bhante, dhammā.|| ||

Bhagavaṃ nettikā,
[81] Bhagavaṃ paṭisaraṇā.|| ||

Sādhu vata bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

4. "Tena hi bhikkhave, suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

5. "Imaṃ bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati:|| ||

'Yaṃ kho idaṃ aneka-vidhaṃ nāna-p-pakārakaṃ dukkhaṃ loke uppajjati jarā-māraṇaṃ||
idaṃ nu kho dukkhaṃ kiṃ nidānaṃ,||
kiṃ samudayaṃ,||
kiṃ jātikaṃ,||
kiṃ pabhavaṃ?|| ||

Kismiṃ sati jarā-māraṇaṃ hoti||
kismiṃ asati jarā-māraṇaṃ na hoti' ti?|| ||

6. So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Yaṃ kho idaṃ aneka-vidhaṃ nān-ā-p-pakārakaṃ dukkhaṃ loke uppajjati jarā-māraṇaṃ,||
idaṃ kho dukkhaṃ jāti-nidānaṃ,||
jāti-samudayaṃ,||
jāti-jātikaṃ,||
jāti-pabhavaṃ.|| ||

Jātiyā sati jarā-māraṇaṃ hoti,||
jātiyā asati jarā-māraṇaṃ na hotī' ti.|| ||

7. So jarā-māraṇañ ca pajānāti,||
jarā-māraṇa-samudayañ ca pajānāti,||
jarā-māraṇa-nirodhañ ca pajānāti,||
yā ca jarā-māraṇa-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

8. Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
jarā-māraṇa-nirodhāya.|| ||

9. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Jāti panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati jāti hoti||
kismiṃ asati jāti na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Jāti bhava-nidānā,||
bhava-samudayaṃ,||
bhava-jātikaṃ,||
bhava-pabhavaṃ.|| ||

Bhave sati jāti hoti,||
bhava asati jāti na hotī' ti.|| ||

So jātiṃ ca pajānāti,||
jāti-samudayañ ca pajānāti,||
jāti-nirodhañ ca pajānāti,||
yā ca jāti-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
jāti-nirodhāya.|| ||

10. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Bhavo panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati bhavo hoti||
kismiṃ asati bhavo na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Bhavo upādāna-nidānā,||
upādāna-samudayaṃ,||
upādāna-jātikaṃ,||
upādāna-pabhavaṃ.|| ||

Upādāna sati bhavo hoti,||
upādāna asati bhavo na hotī' ti.|| ||

So bhavaṃ ca pajānāti,||
bhava-samudayañ ca pajānāti,||
bhava-nirodhañ ca pajānāti,||
yā ca bhava-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
bhava-nirodhāya.|| ||

11. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Upādānaṃ panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati upādānaṃ hoti||
kismiṃ asati upādānaṃ na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Upādānaṃ taṇhā-nidānā,||
taṇhā-samudayaṃ,||
taṇhā-jātikaṃ,||
taṇhā-pabhavaṃ.|| ||

Taṇhā sati upādānaṃ hoti,||
taṇhā asati upādānaṃ na hotī' ti.|| ||

So upādānaṃ ca pajānāti,||
upādānaṃ-samudayañ ca pajānāti,||
upādānaṃ-nirodhañ ca pajānāti,||
yā ca upādānaṃ-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
upādāna nirodhāya.|| ||

12. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Taṇhā panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati taṇhā hoti||
kismiṃ asati taṇhā na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Taṇhā vedanā-nidānā,||
vedanā-samudayaṃ,||
vedanā-jātikaṃ,||
vedanā-pabhavaṃ.|| ||

Vedanā sati taṇhā hoti,||
vedanā asati taṇhā na hotī' ti.|| ||

So taṇhā ca pajānāti,||
taṇhā-samudayañ ca pajānāti,||
taṇhā-nirodhañ ca pajānāti,||
yā ca taṇhā-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
taṇhā nirodhāya.|| ||

13. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Vedanā panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati vedanā hoti||
kismiṃ asati vedanā na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Vedanā phassa-nidānā,||
phassa-samudayaṃ,||
phassa-jātikaṃ,||
phassa-pabhavaṃ.|| ||

Phassa sati vedanā hoti,||
phassa asati vedanā na hotī' ti.|| ||

So vedanā ca pajānāti,||
vedanā-samudayañ ca pajānāti,||
vedanā-nirodhañ ca pajānāti,||
yā ca vedanā-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
vedanā-nirodhāya.|| ||

14. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Phasso panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati phasso hoti||
kismiṃ asati phasso na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Phasso saḷāyatana-nidānā,||
saḷāyatana-samudayaṃ,||
saḷāyatana-jātikaṃ,||
saḷāyatana-pabhavaṃ.|| ||

Saḷāyatana sati phasso hoti,||
saḷāyatana asati phasso na hotī' ti.|| ||

So phassaṃ ca pajānāti,||
phassa-samudayañ ca pajānāti,||
phassa-nirodhañ ca pajānāti,||
yā ca phassa-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
phassa-nirodhāya.|| ||

15. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Saḷāyatanaṃ panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati saḷāyatanaṃ hoti||
kismiṃ asati saḷāyatanaṃ na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Saḷāyatanaṃ nāma-rūpa-nidānā,||
nāma-rūpa-samudayaṃ,||
nāma-rūpa-jātikaṃ,||
nāma-rūpa-pabhavaṃ.|| ||

Nāma-rūpe sati saḷāyatanaṃ hoti,||
nāma-rūpe asati saḷāyatanaṃ na hotī' ti.|| ||

So saḷāyatanaṃ ca pajānāti,||
saḷāyatanaṃ-samudayañ ca pajānāti,||
saḷāyatanaṃ-nirodhañ ca pajānāti,||
yā ca saḷāyatanaṃ-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
saḷāyatanaṃ-nirodhāya.|| ||

16. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Nāma-rūpaṃ panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati nāma-rūpaṃ hoti||
kismiṃ asati nāma-rūpaṃ na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Nāma-rūpaṃ viññāṇa-nidānā,||
viññāṇa-samudayaṃ,||
viññāṇa-jātikaṃ,||
viññāṇa-pabhavaṃ.|| ||

Viññāṇa sati nāma-rūpe hoti,||
viññāṇa asati nāma-rūpe na hotī' ti.|| ||

So nāma-rūpaṃ ca pajānāti,||
nāma-rūpa-samudayañ ca pajānāti,||
nāma-rūpa-nirodhañ ca pajānāti,||
yā ca nāma-rūpa-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
nāma-rūpa-nirodhāya.|| ||

17. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Viññāṇaṃ panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati viññāṇaṃ hoti||
kismiṃ asati viññāṇaṃ na hoti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Viññāṇaṃ saṅkhāra-nidānā,||
saṅkhāra-samudayaṃ,||
saṅkhāra-jātikaṃ,||
saṅkhāra-pabhavaṃ.|| ||

Saṅkhāre sati viññāṇe hoti,||
saṅkhāre asati viññāṇe na hotī' ti.|| ||

So viññāṇaṃ ca pajānāti,||
viññāṇa-samudayañ ca pajānāti,||
viññāṇa-nirodhañ ca pajānāti,||
yā ca viññāṇa-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
viññāṇa-nirodhāya.|| ||

18. Athāparaṃ parivīmaṃsamāno parivīmaṃsati:|| ||

'Saṅkhāraṃ panāyaṃ kiṃ nidānā,||
kiṃ samudayā,||
kiṃ jātikā,||
kiṃ pabhavā?|| ||

Kismiṃ sati saṅkhāraṃ hoti||
kismiṃ asati saṅkhāraṃ na honti' ti?|| ||

So parivīmaṃsamāno evaṃ pajānāti:|| ||

'Saṅkhāraṃ avijjā-nidānā,||
avijjā-samudayaṃ,||
avijjā-jātikaṃ,||
avijjā-pabhavaṃ.|| ||

[82] Avijjāya sati saṅkhārā hoti,||
avijjāya asati saṅkhārā na hontī' ti.|| ||

So saṅkhāre ca pajānāti,||
saṅkhāra-samudayañ ca pajānāti,||
saṅkhāra-nirodhañ ca pajānāti,||
yā ca saṅkhāra-nirodha-sāruppa-gāminī paṭipadā,||
taṃ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anuDhamma-cārī.|| ||

Ayaṃ vuccati bhikkhave, bhikkhu||
sabbaso sammā dukkha-k-khayāya paṭipanno hoti||
saṅkhāra-nirodhāya.|| ||

 

§

 

19. Avijjā-gato yaṃ bhikkhave,||
purisa-puggalo puññaṃ ce saṅkhāraṃ abhisaṅkhāroti,||
puññ'opagaṃ hoti viññāṇaṃ||
apuññaṃ ce saṅkhāraṃ abhisaṅkhāroti,||
apuññ'opagaṃ hoti viññāṇaṃ||
āneñjaṃ ce saṅkhāraṃ abhisaṅkhāroti,||
āneñj'ūpagaṃ hoti viññāṇaṃ.|| ||

20. Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā,||
so avijjā-virāgā vijjūppādā n'eva puññābhisaṅkhāraṃ abhisaṅkhāroti||
na apuññ-ā-bhisaṅkhāraṃ abhisaṅkhāroti||
na āneñj-ā-bhisaṅkhāraṃ abhisaṅkhāroti.|| ||

21. Anabhisaṅkhāronto anabhisañcetayanto na kiñci loke upādiyati||
anupādiyaṃ na paritassati||
aparitassaṅ paccattaṃ yeva parinibkhāyati:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattayā' ti pajānāti.|| ||

22. So sukhaṃ ce vedanaṃ vediyati,||
'Sā aniccā' ti pajānāti||
'Anajjhositā' ti pajānāti||
'Anabhinanditā' ti pajānāti.|| ||

Dukkhaṃ ce vedanaṃ vediyati,||
'Sā aniccā' ti pajānāti||
'Anajjhositā' ti pajānāti||
'Anabhinanditā' ti pajānāti.|| ||

Adukkha-m-asukhaṃ ce vedanaṃ vediyati,||
'Sā aniccā' ti pajānāti||
'Anajjhositā' ti pajānāti||
'Anabhinanditā' ti pajānāti.|| ||

23. So sukhaṃ ce vedanaṃ vediyati,||
visaññutto taṃ vedanaṃ vediyati;||
dukkhaṃ ce vedanaṃ vediyati,||
visaññutto naṃ vedanaṃ vediyati;||
Adukkha-m-asukhaṃ ce vedanaṃ vediyati,||
visaññutto naṃ vedanaṃ vediyati.|| ||

[83] 24. So kāya-pariyantikaṃ vedanaṃ vedayamāno kāya-pariyantikaṃ vedanaṃ vedayāmī' ti pajānāti.|| ||

Jīvita-pariyantikaṃ vedanaṃ vedayamāno jīvita-pariyantikaṃ vedanaṃ vedayāmī' ti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sīti bhavissanti||
sarīrāni avasissantī' ti pajānāti.|| ||

25. Seyyathā pi bhikkhave, puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same bhūmibhāge pativiseyya,||
tatra yā'yaṃ usmā sā tatth'eva vūpasameyya||
kapallāni avasisseyyuṃ.|| ||

Evam eva kho bhikkhave bhikkhu kāya-pariyantikaṃ vedanaṃ vediyamāno kāya-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti;||
jīvita-pariyantikaṃ vedanaṃ vediyamāno jīvita-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti;||
kāyassa bhedā uddhaṃ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sīti bhavissanti,||
sarīrāni avasissantī' ti pajānāti.|| ||

26. Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu kho khīṇ'āsavo bhikkhu puññ-ā-bhisaṅkhāraṃ vā abhisaṅkhāreyya,||
apuññ-ā-bhisaṅkhāraṃ vā abhisaṅkhāreyya,||
āneñj-ā-bhisaṅkhāraṃ vā abhisaṅkhāreyyā" ti?|| ||

"No h'etaṃ bhante."|| ||

27. "Sabbaso vā pana saṅkhāresu asati saṅkhāra-nirodhā||
api nu kho viññāṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

28. "Sabbaso vā pana viññāṇe asati viññāṇa-nirodhā||
api nu kho nāma-rūpaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

29. "Sabbaso vā pana nāma-rūpe asati nāma-rūpa-nirodhā||
api nu kho saḷāyatanaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

30. "Sabbaso vā pana saḷāyatane asati saḷāyatana-nirodhā||
api nu kho phasso paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

[84] 31. "Sabbaso vā pana phasse asati phassa-nirodhā||
api nu kho vedanā paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

32. "Sabbaso vā pana vedanāya asati vedanā-nirodhā||
api nu kho taṇhā paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

33. "Sabbaso vā pana taṇhāya asati taṇhā-nirodhā||
api nu kho upādānaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

34. "Sabbaso vā pana upādāne asati upādāna-nirodhā||
api nu kho bhavo paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

35. "Sabbaso vā pana bhave asati bhava-nirodhā||
api nu kho jāti paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

36. "Sabbaso vā pana jātiyā asati jāti-nirodhā||
api nu kho jarā-māraṇaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

37. "Sādhu sādhu kho bhikkhave,||
evam etaṃ bhikkhave,||
n'etaṃ aññathā.|| ||

Saddahatha me taṃ bhikkhave, adhimuccatha||
nikkaṅkhā ettha hotha nibbicikicchā||
esevanto dukkhassā" ti.|| ||


Contact:
E-mail
Copyright Statement