Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
6. Rukkha Vagga

Sutta 57

Taruṇa-Rukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

3. Bhagavā etad avoca:|| ||

"Saṅyojanīyesu bhikkhave,||
dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Seyyathā pi bhikkhave, taruṇo rukkho,||
tassa puriso kālena kālaṃ mūlāni palisattheyya.|| ||

Kālena kālaṃ paṃsuṃ dadeyya.|| ||

Kālena kālaṃ udakaṃ dadeyya.|| ||

Evaṃ hi so bhikkhave taruṇo rukkho tadāhāro tad'upādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.|| ||

Evaṃ hi so bhikkhave tela-p-padīpo tadāhāro tadūpādāno ciraṃ dīgham addhānaṃ jaleyya.|| ||

Evam eva kho bhikkhave,||
saṃyojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Saṅyojanīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādā-nanirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

[90] Seyyathā pi bhikkhave, taruṇo rukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṃ ādāya.|| ||

So taṃ rukkhaṃ mūle chindeyya.|| ||

Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.|| ||

So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.|| ||

Khaṇḍākhaṇḍikaṃ chinditvā phāleyya.|| ||

Phāletvā sakalikaṃ sakalikaṃ kareyya.|| ||

Sakalikaṃ sakalikaṃ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya.|| ||

Agginā ḍahetvā masiṃ kareyya.|| ||

Masiṃ karitvā mahāvāte vā opuneyya.|| ||

Nadiyā vā sīgha-sotāya pavāheyya.|| ||

Evaṃ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Evam eva kho bhikkhave,||
saṃyojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement