Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
6. Rukkha Vagga

Sutta 59

Viññāṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[91]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

3. Bhagavā etad avoca:|| ||

"Upādānīyesu bhikkhave,||
dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.|| ||

Viññāṇa-paccayā nāma-rūpaṃ.|| ||

Nāma-rūpa-paccayā saḷāyatanaṃ.|| ||

Saḷāyatana-paccayā phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-māraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Seyyathā pi bhikkhave, mahārukkho,||
tassa yāni c'eva mūlāni adhogamāni yāni ca tiriyaṃgamāni,||
sabbāni tāni uddhaṃ ojaṃ abhiharanti.|| ||

Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Evam eva kho bhikkhave,||
upādānīyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.|| ||

Viññāṇa-paccayā nāma-rūpaṃ.|| ||

Nāma-rūpa-paccayā saḷāyatanaṃ.|| ||

Saḷāyatana-paccayā phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Taṇhā-paccayā upādānaṃ.|| ||

Upādāna-paccayā bhavo.|| ||

Bhava-paccayā jāti.|| ||

Jāti-paccayā jarā-māraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Upādānīyesu bhikkhave,||
dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||

Seyyathā pi bhikkhave, mahārukkho,||
atha puriso āgaccheyya kuddāla-piṭakaṃ ādāya||
so taṃ rukkhaṃ mūle chindeyya||
mūle chetvā paliṃ khaṇeyya||
paliṃ khaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi,||
so taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya||
khaṇḍākhaṇḍikaṃ chetvā phāleyya||
phāletvā sakalikaṃ sakalikaṃ kareyya||
sakalikaṃ sakalikaṃ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā ḍaheyya||
agginā ḍahetvā masiṃ kareyya||
masiṃ karitvā mahāvāte vā opuneyya||
nadiyā vā sīgha-sotāya pavāheyya.|| ||

Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa||
tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Evam eva kho bhikkhave,||
upādānīyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Saḷāyatana-nirodhā phassa-nirodho.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Taṇhā-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement