Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 63

Putta-Maṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh][than][olds] Sāvatthiyaṃ —|| ||

[98] "Cattāro me bhikkhave, āhārā bhūtānaṃ vā||
sattāṇaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.|| ||

Katame cattāro?|| ||

Kabalīṃkāro āhāro||
oḷāriko vā||
sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṃ catutthaṃ.|| ||

Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā||
sattāṇaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.|| ||

 

§

 

Kathaṃ ca bhikkhave,||
kabalīṃkāro āhāro daṭṭhabbo?|| ||

Seyyathā pi, bhikkhave,||
dve jayampatikā parittaṃ sambalam ādāya kantāramaggaṃ paṭipajjeyyuṃ,||
tesam assa eka-puttako piyo manāpo.|| ||

Atha kho tesaṃ bhikkhave,||
dvinnaṃ jayampatikānaṃ kantāra-gatānaṃ yā parittā sambalamattā,||
sā parikkhayaṃ pariyādānaṃ gaccheyya.|| ||

Siyā ca n'esaṃ kantarāvaseso anittiṇṇo.|| ||

Atha kho tesaṃ bhikkhave,||
dvinnaṃ jayampatikānaṃ evam assa:|| ||

'Amhākaṃ kho yā parittā sambalamattā,||
sā parikkhīṇā pariyādinnā.|| ||

Atthi c'āyaṃ kantārāvaseso an'atthiṇṇo.|| ||

Yannuna mayaṃ imaṃ eka-puttakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evantaṃ kantārāvasesaṃ nitthareyyāma,||
mā sabb'eva tayo vinassimhā' ti.|| ||

Atha kho te bhikkhave, dve jayampatikā taṃ eka-puttakaṃ piyaṃ manāpaṃ vadhitvā vallūrañ ca||
soṇḍikañ ca||
karitvā puttamaṃsāni khādantā evaṃtaṃ kantārāvasesaṃ nitthareyyuṃ.|| ||

Te puttamaṃsāni c'eva khādeyyuṃ,||
ure ca patipiṃseyyuṃ.|| ||

'Kahaṃ eka-puttaka,||
kahaṃ eka-puttakā' ti?|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu te davāya vā āhāraṃ āhareyyuṃ?|| ||

Madāya vā āhāraṃ āhareyyuṃ?|| ||

[99] Maṇḍanāya vā āhāraṃ āhareyyuṃ?|| ||

Vibhūsanāya vā āhāraṃ āhareyyuṃ?"|| ||

"No h'etaṃ bhante" ti.|| ||

"Nanu te bhikkhave,||
yāva-d-eva kantārassa nittharaṇatthāya āhāraṃ āhareyyun" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Evam eva khv'āhaṃ bhikkhave,||
kabaliṃkāro āhāro daṭṭhabbo ti vadāmi.|| ||

Kabaliṃkāre bhikkhave āhāre pariññāte pañcakāma-guṇiko rāgo pariññato hoti.|| ||

Pañcakāma-guṇike rāge pariññate n'atthi taṃ saṃyojanaṃ,||
yena saṃyojanena saṃyutto ariya-sāvako puna imaṃ lokaṃ āgaccheyya.|| ||

Kathañ ca bhikkhave, phass-ā-hāro daṭṭhabbo?|| ||

Seyyathā pi, bhikkhave,||
gāvī niccammā kuḍḍañce nissāya tiṭṭheyya,||
ye kuḍḍanissitā pāṇā te naṃ khādeyyuṃ.|| ||

Rukkhañce nissāya tiṭṭheyya,||
ye rukkhanissitā pāṇā te naṃ khādeyyuṃ.

Udakañce nissāya tiṭṭheyya,||
ye udakanissitā pāṇā te naṃ khādeyyuṃ.

Ākāsañce nissāya tiṭṭheyya,||
ye ākāsanissitā pāṇā te naṃ khādeyyuṃ.|| ||

Yaññad'eva hi sā bhikkhave,||
gāvī niccammā nissāya tiṭṭheyya,||
ye tannissitā tannissitā pāṇā te naṃ khādeyyuṃ.|| ||

Evam eva khv'āhaṃ bhikkhave phass-ā-hāro daṭṭhabbo ti vadāmi.|| ||

Phasse bhikkhave,||
āhāre pariññāte tisso vedanā pariññātā honti.|| ||

Tīsu vedanāsu pariññātāsu ariya-sāvakassa n'atthi kiñci uttariṃ karaṇīyanti vadāmi.|| ||

Kathañ ca bhikkhave,||
mano-sañcetan-āhāro daṭṭhabbo?|| ||

Seyyathā pi, bhikkhave, aṅg'ārakāsu sādhika-porisā puṇṇā aṅgārānaṃ vīt'accikānaṃ vīta-dhūmānaṃ.|| ||

Atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkulo.|| ||

Tam enaṃ dve balavanto purisā nānā bāhāsu gahetvā taṃ aṅg'ārakāsuṃ upakaḍḍheyyuṃ.|| ||

Atha kho bhikkhave,||
tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi.|| ||

[100] Taṃ kissa hetu?|| ||

Evaṃ hi bhikkhave, tassa purisassa hoti:|| ||

Imañ c'āhaṃ aṅg'ārakāsuṃ papatissāmi,||
tato nidānaṃ maraṇaṃ vā nigacchāmi,||
maraṇa-mattaṃ vā dukkhan ti.|| ||

Evam eva khv'āhaṃ bhikkhave,||
Mano-sañcetan-āhāro daṭṭhabbo ti vadāmi.|| ||

Mano-sañcetanāya bhikkhave,||
āhāre pariññāte tisso taṇhā pariññātā honti.|| ||

Tīsu taṇhāsu pariññātāsu ariya-sāvakassa n'atthi uttariṃ karaṇīyan ti vadāmi.|| ||

Katañ ca bhikkhave,||
viññāṇ-ā-hāro daṭṭhabbo?|| ||

Seyyathā pi, bhikkhave,||
coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ:|| ||

'Ayante deva, coro āgucārī,||
imassa yaṃ icchtaṃ taṃ daṇḍaṃ paṇehī' ti.|| ||

Tam enaṃ rājā evaṃ vadeyya:|| ||

'Gacchatha, bho,||
imaṃ purisaṃ pubbaṇha-samayaṃ sattisatena hanathā' ti.|| ||

Tam enaṃ pubbaṇha-samayaṃ sattisatena haneyyuṃ.|| ||

Atha rājā majjhantikaṃ samayaṃ evaṃ vadeyya:|| ||

'Ambho, kathaṃ so puriso' ti?|| ||

'Tath'eva deva jīvatī' ti.|| ||

Tam enaṃ rājā evaṃ vadeyya:|| ||

'Gacchatha bho,||
taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā' ti.|| ||

Tam enaṃ majjhantikasamayaṃ sattisatena haneyyuṃ.|| ||

Atha rājā sāyaṅhasamayaṃ evaṃ vadeyya:|| ||

'Ambho, kathaṃ so puriso' ti?|| ||

'Tath'eva deva jīvatī' ti.|| ||

Tam enaṃ rājā evaṃ vadeyya:|| ||

'Gacchatha bho,||
taṃ purisaṃ sāyaṅhasamayaṃ sattisatena hanathā' ti.|| ||

Tam enaṃ sāyaṇha-samayaṃ sattisatena haneyyuṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Api nu so puriso divasaṃ tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethā" ti?|| ||

"Ekissā pi bhante,||
sattiyā haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha.|| ||

Ko pana vādo tīhi sattisatehi haññamāno" ti.|| ||

"Evam eva khv'āhaṃ bhikkhave,||
viññāṇ-ā-hāro daṭṭhabbo' ti vadāmi.|| ||

Viññāṇe bhikkhave, āhāre pariññāte nāma-rūpaṃ pariññātaṃ hoti.|| ||

Nāma-rūpe pariññāte ariya-sāvakassa n'atthi kiñci uttariṃ karaṇīyanti vadāmī" ti.|| ||


Contact:
E-mail
Copyright Statement