Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Ajjhatta-Pañcakaṃ

Sutta 1

Dhātu [Dhātu-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ vo bhikkhave, desissāmi,||
taṃ suṇātha sādhukaṃ manasi karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave, dhātu-nānattaṃ?|| ||

4. Cakkhu-dhātu, rūpa-dhātu, cakkhu-viññāṇa-dhātu;||
sota-dhātu, sadda-dhātu, sota-viññāṇa-dhātu;||
ghāṇa-dhātu, gandha-dhātu, ghāṇa-viññāṇa-dhātu;||
jivhā-dhātu, rasa-dhātu, jivhā-viññāṇa-dhātu;||
kāya-dhātu, phoṭṭhabba-dhātu, kāya-viññāṇa-dhātu;||
mano-dhātu, dhamma-dhātu, mano-viññāṇa-dhātu.|| ||

Idaṃ vuccati bhikkhave, dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement