Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 15

Kammam [Caṅkama] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts] Evaṃ me sutaṃ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

2. Tena kho pana samayen'āyasmā pi kho Sāriputto sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

3. Āyasmā pi kho Mahā-Moggallāno sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

4. Āyasmā pi kho Mahā-Kassapo sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

5. Āyasmā pi kho Anuruddho sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

6. Āyasmā pi kho Puṇṇo Mantāniputto sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

7. Āyasmā pi kho Upāli sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

8. Āyasmā pi kho Ānando sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

9. Devadatto pi kho sambahulehi bhikkhūhi saddhiṃ Bhagavato avidūre caṅkamati.|| ||

10. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave, Sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū mahā-paññā.|| ||

11. Passatha no tumhe bhikkhave, Maha-Moggallānaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū mahiddhikā.|| ||

12. Passatha no tumhe bhikkhave, Maha-Kassapaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

[156] "Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū dhutavādā.|| ||

13. Passatha no tumhe bhikkhave, Anuruddhaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū dibba-cakkhukā.|| ||

14. Passatha no bhikkhave, Puṇṇaṃ Mantāniputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū Dhamma-kathikā.|| ||

15. Passatha no tumhe bhikkhave, Upāliṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū vinaya-dharā.|| ||

16. Passatha no tumhe bhikkhave, Ānandaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū bahu-s-sutā.|| ||

17. Passatha no tumhe bhikkhave, Devadattaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantan" ti?|| ||

"Evaṃ bhante"|| ||

"Sabbe kho ete bhikkhave, bhikkhū pāpicchā.|| ||

18. Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

19. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

20. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

[157] 21. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

Hīn-ā-dhimuttikā hinādhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement