Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 4

Kul'Ūpaga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[200]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Kathaṃ-rūpo bhikkhū arahati kul'ūpago hotuṃ.|| ||

Kathaṃ-rūpo bhikkhū arahati na kul'ūpago hotun" ti?|| ||

"Bhagava mūlakā no bhante,||
dhammā Bhagavannettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa||
attho Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo hi koci bhikkhave,||
bhikkhu evaṃ citto kulāni upasaṅkamati:|| ||

"Dentu yeva me,||
mā ādaṃsu.|| ||

Bahukaññeva me dentu,||
mā thokaṃ.|| ||

Paṇitaññeva me dentu,||
mā lūkhaṃ.|| ||

Sīghaññeva me dentu,||
mā dandhaṃ.|| ||

Sakkacc'aññeva me dentu,||
mā asakkaccan" ti.|| ||

Tassa ce bhikkhave,||
bhikkhuno evaṃ cittassa kulāni upasaṅkamato,||
na denti,||
tena bhikkhu sandīyati||
so tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Thokaṃ denti,||
no bahukaṃ,||
tena bhikkhu sandīyati,||
so tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Lūkhaṃ denti,||
no paṇītaṃ,||
tena bhikkhu sandīyati,||
so tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Dandhaṃ denti,||
no sīghaṃ,||
tena bhikkhu sandīyati,||
so tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Asakkaccaṃ denti,||
no sakkaccaṃ,||
tena bhikkhu sandīyati,||
[201] so tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Eva-rūpo kho bhikkhave,||
bhikkhū na arahati kul'ūpago hotuṃ.|| ||

Yo ca kho bhikkhave, bhikkhu evaṃ citto kulāni upasaṅkamati.|| ||

"Taṃ kutettha labbhā parakulesu-dentu yeva me,||
mā nādaṃsu||
bahuññeva me dentu||
mā thokaṃ;||
paṇītaṃ yeva me dentu||
mā lūkhaṃ;||
sīghaṃ yeva me dentu||
mā dandhaṃ;||
sakkaccaṃ yeva me dentu||
mā asakkaccan" ti.|| ||

Tassa ce bhikkhave,||
bhikkhuno evaṃ cittassa kulāni upasaṅkamato||
na denti,||
tena bhikkhu na sandīyati||
so na tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Thokaṃ denti||
no bahukaṃ,||
tena bhikkhu na sandīyati||
so na tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Lūkhaṃ denti||
no paṇītaṃ,||
tena bhikkhu na sandīyati||
so na tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Dandhaṃ denti||
no sīghaṃ,||
tena bhikkhu na sandīyati||
so na tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Asakkaccaṃ denti||
no sakkaccaṃ,||
tena bhikkhu na sandīyati||
so na tato nidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Eva-rūpo kho bhikkhave bhikkhu arahati kul'ūpago hotuṃ.|| ||

 

§

 

Kassapo bhikkhave, evaṃ citto kulāni upasaṅkamati:|| ||

'Taṃ kutettha labbhā parakulesu dentu yeva me,||
mā ādaṃsu,||
bahuññ eva me dentu||
mā thokaṃ,||
paṇītaṃ yeva me dentu,||
mā lūkhaṃ,||
sīghaṃ yeva me dentu||
mā dandhaṃ,||
sakkaccaṃ yeva me dentu,||
mā asakkaccan' ti.|| ||

Tassa ce bhikkhave,||
Kassapassa evaṃ cittassa kulāni upasaṅkamato||
na denti,||
tena Kassapo na sandīyati||
so na tatonidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Thokaṃ denti||
no bahukaṃ,||
tena Kassapo na sandīyati||
so na tatonidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Lūkhaṃ denti||
no paṇītaṃ,||
tena Kassapo na sandīyati||
so na tatonidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Dandhaṃ denti||
no sīghaṃ,||
tena Kassapo na sandīyati||
[202] so na tatonidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Asakkaccaṃ denti||
no sakkaccaṃ,||
tena Kassapo na sandīyati||
so na tatonidānaṃ dukkhaṃ domanassaṅ paṭisaṃvedayati.|| ||

Kassapena vā hi vo te bhikkhave,||
ovadissāmi,||
yo vā panassa Kassapasadiso.|| ||

Ovaditehi ca pana te tathattāya paṭipajjitabban" ti.|| ||


Contact:
E-mail
Copyright Statement