Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 6

Paṭhama Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[203]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||

Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Mahā Kassapaṃ Bhagavā etad avoca:|| ||

"Ovada Kassapa, bhikkhū.|| ||

Karohi Kassapa, bhikkhūnaṃ dhammikathaṃ.|| ||

Ahaṃ vā [204] Kassapa, bhikkhū ovadeyyaṃ tvaṃ vā,||
ahaṃ vā bhikkhūnaṃ dhammikathaṃ kareyyaṃ tvaṃ vā" ti.|| ||

"Dubbacā kho bhante etarahi bhikkhū do-vacassa-karaṇehi dhammehi samannāgatā,||
akkhamā,||
appada-k-khiṇaggāhino anusāsaniṃ.|| ||

Idh'āhaṃ bhante, addasaṅ Bhaṇḍuñ ca nāma bhikkhuṃ||
Ānandassa saddhi-vihāriṃ,||
Ābhiñjikañ ca nāma bhikkhuṃ||
Anuruddhassa saddhi-vihāriṃ,||
añña-maññaṃsu tena accāvadante:|| ||

'Ehi bhikkhu,||
ko bahutaraṃ bhāsissa' ti,||
'ko sundarataraṃ bhāsissa' ti,||
'ko cīrataraṃ bhāsissatī' ti".|| ||

Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu,||
mama vacanena Bhaṇḍuñ ca bhikkhuṃ||
Ānandassa saddhiṃ vihāriṃ,||
Ābhiñjikañ ca bhikkhuṃ||
Anuruddhassa saddhiṃ vihāriṃ||
āmantehi 'Satthā āyasmante āmantetī'" ti.|| ||

"Evaṃ bhante" ti kho so bhikkhū Bhagavato paṭi-s-sutvā yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

"Satthā āyasmante āmantetī" ti.|| ||

"Evam āvuso" ti kho te bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho pana te bhikkhū Bhagavā etad avoca:|| ||

"Saccaṃ kira tumhe bhikkhave, añña-maññaṃ sutena accāvadatha,|| ||

'Ehi bhikkhu,||
ko bahutaraṃ bhāsissa' ti,||
'ko sundarataraṃ bhāsissa' ti,||
'ko cīrataraṃ bhāsissatī' ti"?|| ||

"Evaṃ bhante" ti.|| ||

Kin nu kho me tumhe bhikkhave,||
evaṃ dhammaṃ desitaṃ ājānātha?|| ||

"Etha tumhe bhikkhave,||
añña-maññasu tena accāvadatha:|| ||

'Ehi bhikkhu,||
ko bahutaraṃ bhāsissati,||
ko sundarataraṃ bhāsissa ti,||
ko cirataraṃ bhāsissatī'" ti?|| ||

[205] No h'etaṃ bhante.|| ||

No ce kira tumhe bhikkhave,||
evaṃ dhammaṃ desitaṃ ājānātha,||
atha kiñ carahi tumhe mogha-purisā,||
kiṃ jānantā||
kiṃ passantā||
evaṃ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadatha:|| ||

'Ehi bhikkhu,||
ko bahutaraṃ bhāsissati,||
ko sundarataraṃ bhāsissa ti,||
ko cirataraṃ bhāsissatī'" ti.|| ||

Atha kho te bhikkhū Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avocuṃ:|| ||

"Accayo no bhante, accagamā||
yathā bāle,||
yathā mūḷhe,||
yathā akusale||
ye mayaṃ evaṃ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadimhā|| ||

'Ehi bhikkhu,||
ko bahutaraṃ bhāsissati,||
ko sundarataraṃ bhāsissa ti,||
ko cirataraṃ bhāsissatī' ti.|| ||

Tesanno bhante, Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||

Taggha tumhe bhikkhave, accayo accagamā,||
yathā bāle||
yathā mūḷhe||
yathā akusale,||
ye tumhe evaṃ svākkhāte Dhamma-Vinaye pabba-jitā samānā añña-maññasu tena accāvadittha:|| ||

'Ehi bhikkhu,||
ko bahutaraṃ bhāsissati,||
ko sundarataraṃ bhāsissa ti,||
ko cirataraṃ bhāsissatī' ti.|| ||

Yato ca kho tumhe bhikkhave, accayaṃ accayato disvā yathā-dhammaṃ paṭikarotha,||
taṃ vo mayaṃ accayaṃ paṭigaṇhāma.|| ||

Vuddhi hesā bhikkhave,||
ariyassa vinaye yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
āyatiñ ca saṃvaraṃ āpajjatī" ti.|| ||


Contact:
E-mail
Copyright Statement