Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 9

Jhān-ā-bhiññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[210]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharāmi.|| ||

[211] Kassapo pi bhikkhave, yāvade ākaṅkhati||
vivicce va kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
pītiyā ca virāgā||
upekkhako ca viharāmi,||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedemi||
yaṃ taṃ ariyā ācikkhanti|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṃ jhānaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṃ jhānaṃ upasmapajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sukhassa ca pahāṇā||
dukkhassa ca pahaṇā||
pubb'eva somanassa domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
sabbaso rūpa-saññānaṃ||
samati-k-kamā paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā|| ||

'Ananto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso rūpa-saññānaṃ||
samati-k-kamā paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā|| ||

'Ananto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anantaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharāmi. [212]|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anantaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharāmi.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharāmi.|| ||

 

§

 

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhomi:||
eko pi hutvā bahudhā homi.|| ||

Bahudhā pi hutvā eko homi.|| ||

Āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbaṃ asajja-māno gacchāmi||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karomi||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchāmi||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena caṅkamāmi||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṅ vattemi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti.|| ||

Bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropakāraṃ tiro-pabbaṃ asajja-māno gacchati||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti||
seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchati||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkhena caṅkamati||
seyyathā pi pakkhi sakuṇo.|| ||

Imepi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṅ vatteti.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi,||
dibbe ca mānuse ca ye dūre santike ca.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca.|| ||

[213] Ahaṃ bhikkhave, yāvade ākaṅkhāmi,||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāmi:|| ||

Sarāgaṃ vā cittaṃ||
sarāgaṃ cittanti pajānāmi;||
vīta-rāgaṃ vā cittaṃ||
vīta-rāgaṃ cittanti pajānāmi;||
sadosaṅ vā cittaṃ||
sadosaṅ cittanti pajānāmi;||
vīta-dosaṅ vā cittaṃ||
vīta-dosaṅ cittanti pajānāmi;||
samohaṃ vā cittaṃ||
samohaṃ cittanti pajānāmi;||
vīta-mohaṃ vā cittaṃ||
vīta-mohaṃ cittanti pajānāmi;||
saṅkhittaṃ vā cittaṃ||
saṅkhittaṃ cittanti pajānāmi;||
vikkhittaṃ vā cittaṃ||
vikkhittaṃ cittanti pajānāmi;||
mahaggataṃ vā cittaṃ||
mahaggataṃ cittanti pajānāmi;||
amahaggataṃ vā cittaṃ||
amahaggataṃ cittanti pajānāmi;||
sa-uttaraṃ vā cittaṃ||
sa-uttaraṃ cittanti pajānāmi;||
anuttaraṃ vā cittaṃ||
anuttaraṃ cittanti pajānāmi;||
samāhitaṃ vā cittaṃ||
samāhitaṃ cittanti pajānāmi;||
asamāhitaṃ vā cittaṃ||
asamāhitaṃ cittanti pajānāmi;||
vimuttaṃ vā cittaṃ||
vimuttaṃ cittanti pajānāmi;||
avimuttaṃ vā cittaṃ||
avimuttaṃ cittanti pajānāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ||
sarāgaṃ cittanti pajānāmi;||
vīta-rāgaṃ vā cittaṃ||
vīta-rāgaṃ cittanti pajānāmi;||
sadosaṅ vā cittaṃ||
sadosaṅ cittanti pajānāmi;||
vīta-dosaṅ vā cittaṃ ||
cittanti pajānāmi;||
samohaṃ vā cittaṃ||
samohaṃ cittanti pajānāmi;||
vīta-mohaṃ vā cittaṃ||
vīta-mohaṃ cittanti pajānāmi;||
saṅkhittaṃ vā cittaṃ||
saṅkhittaṃ cittanti pajānāmi;||
vikkhittaṃ vā cittaṃ||
vikkhittaṃ cittanti pajānāmi;||
mahaggataṃ vā cittaṃ||
mahaggataṃ cittanti pajānāmi;||
amahaggataṃ vā cittaṃ||
amahaggataṃ cittanti pajānāmi;||
sa-uttaraṃ vā cittaṃ||
sa-uttaraṃ cittanti pajānāmi;||
anuttaraṃ vā cittaṃ||
anuttaraṃ cittanti pajānāmi;||
samāhitaṃ vā cittaṃ||
samāhitaṃ cittanti pajānāmi;||
asamāhitaṃ vā cittaṃ||
asamāhitaṃ cittanti pajānāmi;||
vimuttaṃ vā cittaṃ||
vimuttaṃ cittanti pajānāmi;||
avimuttaṃ vā cittaṃ||
avimuttaṃ cittanti pajānāmi.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi aneka-vihitaṃ pubbe nivāsaṃ anussarāmi|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe|| ||

'Amutrāsiṃ evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattāḷīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe|| ||

'Amutrāsiṃ evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi.|| ||

Ahaṃ bhikkhave, yāvade ākaṅkhāmi||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||

[214] Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||

Kassapo pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati.|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ahaṃ bhikkhave, āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharāmi.|| ||

Kassapo pi bhikkhave, āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement