Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 13

Sad'Dhamma-Patirūpaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[223]

[1][pts][than][upal][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā-Kassapo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
yena pubbe appatarāni c'eva sikkhā-padāni ahesuṃ,||
bahutarā ca bhikkhu aññāya saṇṭhahiṃsu?|| ||

Ko pana bhante hetu||
ko paccayo||
yen'etarahi bahutarāni c'eva sikkhā-padāni appatarā ca bhikkhū aññāya saṇṭhahantī" ti?|| ||

4. "Evaṃ h'etaṃ Kassapa, hoti||
sattesu hāyamānesu,||
Sad'Dhamme antara-dhāyamāne,||
bahutarāni c'eva sikkhā-padāni honti||
appatarā ca bhikkhū aññāya saṇṭhahanti.|| ||

5. Na tāva Kassapa, Sad'Dhammassa antara-dhānaṃ hoti,||
yāva na Sad'Dhammapaṭirūpakaṃ loke uppajjati.|| ||

Yato ca kho Kassapa,||
Sad'Dhammapaṭirūpakaṃ loke uppajjati,||
atha Sad'Dhammassa antara-dhānaṃ hoti.|| ||

6. Seyyathā pi Kassapa,||
na tāva jāta-rūpassa antara-dhānaṃ hoti,||
yāva na jāta-rūpapaṭirūpakaṃ loke uppajjati||
yato ca kho Kassapa, jāta-rūpapaṭirūpakaṃ loke uppajjati,||
atha jāta-rūpassa antara-dhānaṃ hoti.|| ||

7. Evam eva kho Kassapa,||
na tāva Sad'Dhammassa antara-dhānaṃ hoti,||
yāva na Sad'Dhammapaṭirūpakaṃ loke uppajjati,||
yato ca kho Kassapa Sad'Dhammapaṭirūpakaṃ loke uppajjati,||
atha Sad'Dhammassa antara-dhānaṃ hoti.|| ||

8. Na kho Kassapa,||
paṭhavī-dhātu sad'Dhammaṃ antaradhāpeti.|| ||

9. Na āpo-dhātu Sad'Dhammaṃ antaradhāpeti.|| ||

10. Na tejo-dhātu Sad'Dhammaṃ antaradhāpeti.|| ||

11. Na vāyo-dhātu Sad'Dhammaṃ antaradhāpeti.|| ||

12. Atha kho idh'eva te uppajjanti mogha-purisā ye imaṃ Sad'Dhammaṃ antaradhāpenti.|| ||

13. Seyyathā pi Kassapa, nāvā ādiken'eva opilavati,||
na kho Kassapa, evaṃ Sad'Dhammassa antara-dhānaṃ hoti.|| ||

14. Pañca kho me Kassapa, okkamaṇiyā dhammā Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

15. Idha Kassapa, bhikkhū,||
bhikkhuniyo,||
upāsakā,||
upāsikāyo||
[1] satthari agāravā viharanti appatissā,||
[2] dhamme agāravā viharanti appatissā,||
[3] Saṅgha agāravā viharanti appatissā,||
[4] sikkhāya agāravā viharanti appatissā,||
[5] samādhismiṃ agāravā viharanti appatissā.|| ||

Ime kho Kassapa, pañca okkamaṇiyā dhammā Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭanti.|| ||

16. Pañca kho me Kassapa, dhammā Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

17. Idha Kassapa, bhikkhu,||
bhikkhuniyo,||
upāsakā,||
upāsikāyo||
satthari sagāravā viharanti sappatissā,||
dhamme sagāravā viharanti sappatissā,||
saṅghe sagāravā viharanti sappatissā,||
sikkhāya sagāravā viharanti sappatissā,||
samādhismiṃ sagāravā viharanti sappatissā.|| ||

18. Ime kho Kassapa, pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṃvaṭṭantī" ti.|| ||


Contact:
E-mail
Copyright Statement