Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṃyuttam
1. Pathama Vagga

Sutta 1

Cakkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts] Evaṃ me sutaṃ:|| ||

Evaṃ me sutaṃ, ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ||
viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṅkkhittena dhammaṃ desetu||
yam ahaṃ Bhagavato dhammaṃ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto vihareyyan" ti.|| ||

"Taṃ kiṃ maññasi Rāhula,||
cakkhuṃ niccaṃ vā||
aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

[245] "Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Sotaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Ghāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Jivhā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Kāyo nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Mano nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Evaṃ passaṅ Rāhula, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmim pi nibbindati,||
ghāṇasmim pi nibbindati,||
jivhāy pi nibbindati,||
kāyasmim pi nibbindati,||
manasmim pi nibbindati.|| ||

Nibbindaṃ virajjati||
virāgā vimuccati||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'||
ti pajānātī" ti.|| ||


Contact:
E-mail
Copyright Statement