Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṃyuttam
1. Pathama Vagga

Sutta 10

Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][pts] Evaṃ me sutaṃ:|| ||

Evaṃ me sutaṃ, ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṅkkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Taṃ kiṃ maññasi Rāhula,||
rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Evaṃ passaṅ Rāhula, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmimpi nibbindati,||
ghāṇasmimpi nibbindati,||
jivhāyapi nibbindati,||
kāyasmimpi nibbindati,||
manasmimpi nibbindati.|| ||

Nibbindaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'||
ti pajānātī" ti.|| ||


Contact:
E-mail
Copyright Statement