Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṃyuttam
2. Dutiya Vagga

Sutta 22

Mān-Ā-pagata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][pts] Evaṃ me sutaṃ:|| ||

Evaṃ me sutaṃ, ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante, jānato||
kathaṃ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃkāra-mamiṃkāra-mān-ā-pagataṃ mānasaṅ hoti,||
vidhā-samatikkantaṃ santaṃ su-vimuttan" ti?|| ||

"Yaṃ kiñci Rāhula, rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbanda rūpaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbe vedanā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbe saññā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbe saṅkhārā||
"n'etaṃ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yaṃ kiñci viññāṇaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Evaṃ kho Rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye,||
bahiddhā ca sabba-nimittesu ahiṅkhāramamiṅkhāramānāpagataṃ mānasaṅ hoti vidhā-samatikkantaṃ santaṃ su-vimuttanti." ti.|| ||


Contact:
E-mail
Copyright Statement