Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 2

Nakha-Sikhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][than][rhyc][olds] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][than][rhyc][olds] Atha kho Bhagavā parittaṃ nakha-sikhāyaṃ paṃsum āropetvā bhikkhū āmantesi:|| ||

[3][than][rhyc][olds] "Taṃ kim maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yo c'āyaṃ mayā paritto nakha-sikhāyaṃ paṃsu āropito,||
ya cāyam mahā-paṭhavī" ti?|| ||

[4][than][rhyc][olds] "Etad eva bhante,||
bahutaraṃ yad idaṃ mahā-paṭhavī.|| ||

Appamattako yaṃ Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito.|| ||

Saṅkham pi na upeti,||
upanidhim pi na upeti,||
kalabhāgam pi na upeti||
mahā-paṭhaviṃ upanidhāya Bhagavatā paritto nakha-sikhāyaṃ paṃsu āropito" ti.|| ||

[5][than][rhyc][olds] "Evam eva kho bhikkhave,||
appakā te sattā ye manussesu paccājāyanti.|| ||

Atha kho ete yeva bahutarā sattā ye aññatra manussehi paccājāyanti.|| ||

[6][than][rhyc][olds] Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Appamattā viharissāmā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement