Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 10

Bilāra (Biḷāla) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[270]

[1][rhyc] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] Tena kho pana samayena aññataro bhikkhu ati-velaṃ kulesu cārittaṃ āpajjati||
tam enaṃ bhikkhū evam āhaṃsu:|| ||

"Mā āyasmā ati-velaṃ kulesu cārittaṃ āpajjī" ti.|| ||

[3] So bhikkhu bhikkhūhi vuccamāno na viramati.|| ||

[4] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

[5] "Idha bhante, aññataro bhikkhū||
ati-velaṃ kulesu cārittam āpajjati||
tam enaṃ bhikkhū evam āhaṃsu:|| ||

'Mā āyasmā ati-velaṃ kulesu cārittaṃ āpajjī' ti.|| ||

So bhikkhu bhikkhūhi vuccamāno na viramatī" ti.|| ||

[6] "Bhūta-pubbaṃ bhikkhave, biḷālo sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṃ Maggayamāno.|| ||

'Yadāyaṃ mudumūsī gocarāya pakkamissati,||
tatth'eva naṃ gahetvā khādissāmī' ti.|| ||

[7] Atha kho bhikkhave, mudumūsī gocarāya pakkami||
tam enaṃ biḷālo gahetvā sahasā saṅkhāritvā ajjhohari.|| ||

Tassa mudumūsi antam pi khādi,||
antaguṇam pi khādi,||
so [271] tato nidānaṃ maraṇam pi nigacchati,||
maraṇa-mattam pi dukkhaṃ.|| ||

[8] Evam eva kho bhikkhave,||
idh'ekacco bhikkhu pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati,||
arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.|| ||

[9] So tattha passati mātu-gāmaṃ dunnivatthaṃ vā duppārutaṃ vā,||
tassa mātu-gāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti,||
so rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati,||
maraṇamatttaṃ vā dukkhaṃ.|| ||

[10] Maraṇaṃ h'etaṃ bhikkhave,||
ariyassa vinaye yo sikkhaṃ pacca-k-khāya hīnāy-āvattati,||
Maraṇamattaṃ h'etaṃ bhikkhave,||
dukkhaṃ yad idaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati,||
yathā-rūpāya āpattiyā vuṭṭhānaṃ paññāyati.|| ||

[11] Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:|| ||

'Rakkhiten'eva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement