Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 3

Ghaṭo or Mahā-Nāga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

[1][rhyc][bodh][than] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Tena kho pana samayen'āyasmā ca Sāriputto āyasmā ca Mahā-Moggallāno Rājagahe viharanti Veḷuvane Kalandakanivāpe eka-vihāre.|| ||

[3][rhyc] Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā-Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Mahā-Moggallānena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

[4][rhyc] Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Mahā-Moggallānaṃ etad avoca:|| ||

"Vi-p-pasannāni kho te āvuso Moggallāna, indriyāni.|| ||

Parisuddho mukha-vaṇṇo pariyodāto,||
santena nūnāyasmā Mahā-Moggallāno ajja vihārena vihāsī" ti.|| ||

"Oḷārikena khv'āhaṃ āvuso,||
ajja vihārena vihāsiṃ.|| ||

Api ca me ahosi dhammī kathā" ti.|| ||

[5][rhyc] "Kena saddhiṃ pan'āyasmato Mahā-Moggallānassa ahosi dhammī kathā" ti?|| ||

"Bhagavatā kho me āvuso, saddhiṃ ahosi dhammī kathā" ti.|| ||

[6][rhyc] "Dūre kho āvuso, Bhagavā etarahi Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Kiṃ nu kho āyasmā Mahā-Moggallāno Bhagavantaṃ iddhiyā upasaṅkami,||
udāhu Bhagavā āyasmantaṃ Mahā-Moggallānaṃ iddhiyā upasaṅkamī" ti?|| ||

[276] [7][rhyc] "Na khv'āhaṃ āvuso, Bhagavantaṃ iddhiyā upasaṅkamiṃ||
na pi maṃ Bhagavā iddhiyā upasaṅkami.|| ||

Api ca me yāvatā Bhagavā ettāvatā dibba-cakkhu visujjhi dibbā ca sota-dhātu.|| ||

Bhagavato pi yāvatāhaṃ ettāvatā dibba-cakkhu visujjhi dibbā ca sotadhātū" ti.|| ||

[8][rhyc] "Yathā kathaṃ pan'āyasmato Mahā-Moggallānassa Bhagavatā saddhiṃ ahosi dhammīkathā" ti?|| ||

[9][rhyc] "Idh'āhaṃ āvuso, Bhagavantaṃ etad avocaṃ:|| ||

'Āraddha-viriyo, āraddha-viriyo' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante, āraddha-viriyo hotī' ti?|| ||

[10][rhyc] Evaṃ vutte āvuso maṃ, Bhagavā etad avoca:|| ||

'Idha Moggallāna bhikkhu āraddha-viriyo viharati:|| ||

"Kāmaṃ taco ca nahārū ca aṭṭhī ca avasissatu||
sarīre, upasussatu maṃsa-lohitaṃ.||
Yaṃ taṃ purisa-thāmena purisa-viriyena purisa-parakkamena pattabbaṃ,||
na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatī" ti.|| ||

Evaṃ kho Moggallāna, āraddha-viriyo hotī' ti.|| ||

[11][rhyc] Evaṃ kho me āvuso, Bhagavatā saddhiṃ ahosi dhammīkathā" ti.|| ||

[12][rhyc] "Seyyathā pi āvuso, Himavato pabba-tarājassa parittā pāsāṇa-sakkharā yāva-d-eva upanikkhepanamattāya.|| ||

Evam eva kho mayaṃ āyasmato Mahā-Moggallānassa yāva-d-eva upanikkhepanamattāya.|| ||

Āyasmā hi Mahā-Moggallāno mahiddhiko mah-ā-nubhāvo,||
ākaṅkha-māno kappaṃ tiṭṭheyyā" ti.|| ||

[13][rhyc] "Seyyathā pi āvuso,||
mahatiyā loṇaghaṭāya parittā loṇasakkharā yāva-d-eva upanikkhepanamattāya.|| ||

Evam eva mayaṃ āyasmato Sāriputtassa yāva-d-eva upanikkhepanamattāya.|| ||

[277] [14][rhyc] Āyasmā hi Sāriputto Bhagavatā aneka-pariyāyena thomito vaṇṇito pasattho:|| ||

'Sāriputto va paññāya||
sīlena upasamena ca,||
So pi pāraṅgato bhikkhu||
eso paramo siyā'" ti.|| ||

[15][rhyc] Iti hete ubho mahā-nāgā aññamaññaṃ su-bhāsitaṃ subhāsitaṃ sulapitaṃ samanumodiṃsūti.|| ||


Contact:
E-mail
Copyright Statement