Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 4

Nava Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[277]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Tena kho pana samayena aññataro navo bhikkhu pacchā-bhattam piṇḍa-pāta-paṭikkanto vihāram pavisitvā appossukko tunhībhūto saṅkāsāyati,||
na bhikkhūnaṃ veyyāvaccam karoti cīvarakāra samaye.|| ||

[3][rhyc] Atha kho sambahulā bhikkhū yena Bhagavā ten upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

[4][rhyc] Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante, aññataro navo bhikkhū pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vihāraṃ pavisitvā appossukko tuṇhī-bhūto saṅkasāyati||
na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakāra samaye" ti.|| ||

[5][rhyc] Atha kho Bhagavā aññataraṃ bhikkhū āmantesi|| ||

"Ehi tvaṃ bhikkhu mama vacanena taṃ bhikkhuṃ āmantehi,||
'Satthā taṃ āvuso, āmante' tī" ti.|| ||

[6][rhyc] 'Evaṃ bhante' ti kho so bhikkhu Bhagavato paṭi-s-sutvā yena so bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ bhikkhum etad avoca:

"'Satthā taṃ āvuso, āmante' tī" ti.|| ||

[7][rhyc] "Evam āvuso" ti kho so bhikkhu tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[279] [8][rhyc] Eka-m-antaṃ nisinnaṃ kho taṃ bhikkhūṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira tvaṃ bhikkhu,||
pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vihāraṃ pavisitvā appossukko tuṇhī-bhūto saṃkasāyasi,||
na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakāra samaye" ti.|| ||

"Aham pi kho bhante, sakaṃ kiccaṃ karomī" ti.|| ||

[9][rhyc] Atha kho Bhagavā tassa bhikkhuno cetasā ceto-parivitakkam aññāya bhikkhū āmantesi:|| ||

"Mā kho tumhe bhikkhave,||
etassa bhikkhuno vjjhāyittha.|| ||

Eso kho bhikkhave, bhikkhu catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

 


 

[10][rhyc] Idam avoca Bhagavā,||
idaṃ vatvāna Sugato athāparaṃ etad avoca Satthā.|| ||

Na-y-idaṃ sithilam ārabbha||
na yidaṃ appena thāmasā,
Nibbānaṃ adhigantabbaṃ||
sabba-dukkhapamocanaṃ.||
Ayaāṃ ca daharo bhikkhu||
ayam uttamaporiso,||
dhāreti antimaṃ dehaṃ||
chetvā Māraṃ savāhininti.|| ||


Contact:
E-mail
Copyright Statement