Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 7

Visākha Pañcāli-Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[280]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati||
Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

[2][rhyc] Tena kho pana samayen'āyasmā Visākho Pañcālaputto upaṭṭhāna-sālāyaṃ bhikkhū dhamm-i-kāyā kathāya sandesseti sam-ā-dapeti samuttejeti sampahaṃseti,||
poriyā vācāya vissaṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāya.|| ||

[3][rhyc] Atha kho Bhagavā sāyaṇha samayaṃ patisallānā vuṭṭhito yena upaṭṭhānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

[4][rhyc] Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Ko nu kho bhikkhave,||
upaṭṭhāna-sālāyaṃ bhikkhū dhammiyā kathāya||
sandesseti||
sam-ā-dapeti||
samuttejeti||
sampahaṃseti,||
poriyā vācāya vissaṭṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāya" ti?|| ||

[5][rhyc] "Āyasmā bhante, Visākho Pañcālaputto upaṭṭhāna-sālāyaṃ bhikkhū dhammiyā kathāya||
sandessati||
sam-ā-dapeti||
samuttejeti||
sampahaṃseti,||
poriyā vācāya visisaṭṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||

[6][rhyc] Atha kho Bhagavā āyasmantaṃ Visākhaṃ Paācāliputtaṃ āmantesi:|| ||

"Sādhu, sādhu, Visākha.|| ||

Sādhu kho tvaṃ Visākha,||
bhikkhū dhammiyā kathāya||
sandassesi||
samādapesi||
samuttejesi||
sampahaṃsesi,||
poriyā vācāya vissaṭṭhāya anelaga'āya atthassa viññāpaniyā pariyāpannāya anissitāyā" ti.|| ||

[7][rhyc] Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvāna Sugato athāparaṃ etad avoca Satthā:|| ||

Na bhāsa-mānaṃ jānanti||
missaṃ bālehi paṇḍitaṃ,||
bhāsa-mānañ ca jānanti||
desentaṃ amataṃ padaṃ.|| ||

Bhāsaye jotaye dhammaṃ||
paggaṇhe isinaṃ dhajaṃ,||
su-bhāsitadhajā isayo||
dhammo hi isinaṃ dhajo' ti.|| ||


Contact:
E-mail
Copyright Statement