Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 26

Paṭhama Assāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[27]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pubbe me bhikkhave,||
sambodhā anabhi-sambuddhassa||
bodhisattassa sato etad ahosi:|| ||

'Ko nu kho rūpassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko vedanāya assādo,||
ko ādīnavo||
kiṃ nissaraṇaṃ?|| ||

Ko nu kho saññāya assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko nu kho saṅkhārānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko nu kho viññāṇassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?'|| ||

 

§

 

[28] Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ rūpassa assādo.|| ||

Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
ayaṃ rūpassa ādinavo.|| ||

Yo rūpasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ rūpasasa nissaraṇaṃ.|| ||

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ vedanassa assādo.|| ||

Yaṃ vedanaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ,||
ayaṃ vedanassa ādinavo.|| ||

Yo vedanasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ vedanassa nissaraṇaṃ.|| ||

Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ saññassa assādo.|| ||

Yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ,||
ayaṃ saññassa ādinavo.|| ||

Yo saññasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ saññassa nissaraṇaṃ.|| ||

Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ saṅkhārānaṃ assādo.|| ||

Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā,||
ayaṃ saṅkhārānaṃ ādinavo.|| ||

Yo saṅkhāresu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ saṅkhārānaṃ nissaraṇaṃ.|| ||

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ viññāṇassa assādo.|| ||

Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ,||
ayaṃ viññāṇassa ādinavo.|| ||

Yo viññāṇasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ viññāṇassa nissaraṇaṃ.'|| ||

 

§

 

Yāva kīvañc'āhaṃ bhikkhave imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ na abbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Yato ca kho'haṃ bhikkhave imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brahmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Ñāṇañ ca pana me dassanaṃ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti||
n'atthi-dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement