Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 30

Uppāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[30]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, rūpassa uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
[32] dukkhasseso uppādo rogānaṃ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo vedanāya uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṃ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo bhikkhave, saññāya uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṃ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo bhikkhave, saṅkhārānaṃ uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṃ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo pātu-bhāvo.|| ||

Yo bhikkhave, viññāṇassa uppādo||
ṭhīti||
abhinibbatti pātu-bhāvo,||
dukkhasseso uppādo rogānaṃ||
ṭhīti||
jarā-maraṇassa pātu-bhāvo.|| ||

 

§

 

Yo ca kho bhikkhave, rūpassa nirodho||
vūpasamo||
atthaṅ-gamo,||
dukkhasseso nirodho rogānaṃ||
vupasamo||
jarā-maraṇassa atthaṅ-gamo.|| ||

Yo vedanāya nirodho||
vūpasamo||
atthaṅ-gamo,||
dukkhasseso nirodho rogānaṃ||
vūpasamo||
jarā-maraṇassa atthaṅ-gamo.|| ||

Yo saññāya nirodho||
vūpasamo||
atthaṅ-gamo,||
dukkhasseso nirodho rogānaṃ||
vūpasamo||
jarā-maraṇassa atthaṅ-gamo.|| ||

Yo saṅkhārānaṃ nirodho||
vūpasamo||
atthaṅ-gamo,||
dukkhasseso nirodho rogānaṃ||
vūpasamo||
jarā-maraṇassa atthaṅ-gamo.|| ||

Yo viññāṇassa nirodho||
vūpasamo||
atthaṅ-gamo,||
dukkhasseso nirodho rogānaṃ||
vūpasamo||
jarā-maraṇassa atthaṅ-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement