Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 34

Dutiya Na Tumhāka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[34]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pabhanguñ ca vo kho bhikkhave, desissāmi||
a-p-pabhaṅguñ ca.|| ||

Taṃ suṇātha||
Sādhukaṃ manasi-karotha||
bhāsissamī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha,||
taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Kiñ ca bhikkhave, na tumhākaṃ?|| ||

Rūpaṃ bhikkhave, na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Vedanā na tumhakaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Saññā na tumhakaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Saṅkhārā na tumhākaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Viññāṇaṃ na tumhakaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement