Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 35

Paṭhama Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[34]

[1][wrrn][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

[35] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṃkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho bhikkhu, anuseti||
tena saṅkhaṃ gacchati,||
yaṃ nānuseti||
na tena saṅkhaṃ gacchatī" ti.|| ||

"Aññātaṃ Bhagavā,||
aññātaṃ sugatā" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī" ti?|| ||

"Rūpaṃ ce bhante anuseti||
tena saṅkhaṃ gacchati,||
vedanaṃ ce anuseti||
tena saṅkhaṃ gacchati,||
saññaṃ ce anuseti||
tena saṅkhaṃ gacchati,||
saṅkhāre ce anuseti||
tena saṅkhaṃ gacchati,||
viññāṇaṃ ce anuseti||
tena saṅkhaṃ gacchati.|| ||

Rūpaṃ ce bhante nānuseti||
tena saṅkhaṃ gacchati,||
vedanaṃ ce nānuseti||
tena saṅkhaṃ gacchati,||
saññaṃ ce nānuseti||
tena saṅkhaṃ gacchati,||
saṅkhāre ce nānuseti||
tena saṅkhaṃ gacchati,||
viññāṇaṃ ce nānuseti||
tena saṅkhaṃ gacchati.|| ||

Imassa khohaṃ bhante,||
Bhagavatā saṃkhittena bhāsitassa||
evaṃ vitthārena atthaṃ ājānāmī" ti.|| ||

"Sādhu sādhu bhikkhu,||
sādhu kho tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.|| ||

Rūpaṃ ce bhikkhu, anuseti||
tena saṅkhaṃ gacchati,||
vedanaṃ ce anuseti||
tena saṅkhaṃ gacchati,||
saññaṃ ce anuseti||
tena saṅkhaṃ gacchati,||
saṅkhāre ce anuseti||
tena saṅkhaṃ gacchati,||
viññāṇaṃ ce anuseti||
tena saṅkhaṃ gacchati.|| ||

Rūpaṃ ce bhikkhu, nānuseti||
na tena saṅkhaṃ gacchati,||
vedanaṃ ce nānuseti||
na tena saṅkhaṃ gacchati,||
saññaṃ ce nānuseti||
na tena saṅkhaṃ gacchati,||
saṅkhāre ce nānuseti||
na tena saṅkhaṃ gacchati,||
viññāṇaṃ ce nānuseti||
na tena saṅkhaṃ gacchati.|| ||

Imassa kho bhikkhu, mayā saṃkhittena bhāsitassa||
evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā [36] anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahositi.|| ||

 


Contact:
E-mail
Copyright Statement