Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 39

Paṭhama Anu-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Dhamm-ā-nu-Dhamma-paṭipannassa bhikkhave, bhikkhuno ayam anu-Dhammo hoti:|| ||

Yaṃ rūpe nibbidā-bahulo vihareyya,||
vedanāya nibbidā-bahulo vihareyya,||
saññaṃ nibbidā-bahulo vihareyya,||
saṅkhāre nibbidā-bahulo vihareyya,||
viññāṇaṃ nibbidā-bahulo vihareyya.|| ||

[4] So rūpe nibbidā-bahulo viharanto,||
vedanāya nibbidā-bahulo viharanto,||
saññāya nibbidā-bahulo viharanto,||
saṅkhāresu nibbidā-bahulo viharanto,||
viññāṇe nibbidā-bahulo viharanto;||
rūpaṃ parijānāti,||
vedanaṃ parijānāti,||
saññaṃ parijānāti,||
saṅkhāre parijānāti,||
viññāṇaṃ parijānāti.|| ||

[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saṅkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati [41] vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā,||
jarāya maraṇena,||
sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccati dukkhasmāti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement