Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 42

Catuttha Anu-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][than][olds] Sāvatthiyaṃ:|| ||

[3] "Dhamm-ā-nu-Dhamma-paṭipannassa bhikkhave, bhikkhuno ayamanu-Dhammo hoti:|| ||

Yaṃ rūpe anattānupassī vihareyya,||
vedanāya anattānupassī vihareyya,||
saññaṃ anattānupassī vihareyya,||
saṅkhāre anattānupassī vihareyya,||
viññāṇaṃ anattānupassī vihareyya.|| ||

[4] So rūpe anattānupassī viharanto||
vedanāya anattānupassī viharanto||
saññāya anattānupassī viharanto||
saṅkhāresu anattānupassī viharanto||
viññāṇe anattānupassī viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saṅkhāre parijānāti||
viññāṇaṃ parijānāti.|| ||

[5] So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ parijānaṃ||
saṅkhāre parijānaṃ||
viññāṇaṃ parijānaṃ||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
'parimuccati dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement