Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 51

Paṭhama Nandi-k-Khaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

[1][pts][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Aniccaṃ yeva bhikkhave,||
bhikkhu rūpaṃ||
'aniccan' ti passati.|| ||

Yāyaṃ hoti sammā-diṭṭhi,||
sammāpassaṃ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṃ vimuttaṃ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave,||
bhikkhu vedanaṃ||
'aniccan' ti passati.|| ||

Yāyaṃ hoti sammā-diṭṭhi,||
sammāpassaṃ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṃ vimuttaṃ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave,||
bhikkhu saññaṃ||
'aniccan' ti passati.|| ||

Yāyaṃ hoti sammā-diṭṭhi,||
sammāpassaṃ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṃ vimuttaṃ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave,||
bhikkhu saṅkhāre||
'aniccan' ti passati.|| ||

Yāyaṃ hoti sammā-diṭṭhi,||
sammāpassaṃ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṃ vimuttaṃ||
'su-vimuttan' ti vuccati.|| ||

Aniccaṃ yeva bhikkhave,||
bhikkhu viññāṇaṃ||
'aniccan' ti passati.|| ||

Yāyaṃ hoti sammā-diṭṭhi,||
sammāpassaṃ nibbindati.|| ||

Nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nandi-rāga-k-khayā cittaṃ vimuttaṃ||
'su-vimuttan' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement