Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 54

Bīja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pañcamāni bhikkhave bījajātāni.|| ||

Katamāni pañca?|| ||

Mūla bījaṃ||
khandha-bījaṃ||
agga-bījaṃ||
phalu-bījam||
bījabījaññ'eva pañcamaṃ.|| ||

Imāni cassu bhikkhave pañca bīja jātāni akhaṇḍāni apūtikāni avāt'ātapahatāni sārādāyīni sukha-sayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca bījajātāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyan" ti?|| ||

"No h'etaṃ bhante."|| ||

"Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vāt'ātapahatāni asārādāyīni na sukha-sayitāni paṭhavi ca assa,||
āpo ca assa,||
api nu imāni bhikkhave pañca bījajātāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyun" ti?|| ||

"No h'etaṃ bhante."|| ||

"Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukha-sayitāni paṭhavi ca assa,||
āpo ca assa,||
api nu imāni bhikkhave pañca bijajātāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyun" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Seyyathā pi, bhikkhave,||
paṭhavi-dhātu evaṃ catasso viññāṇa-ṭ-ṭhitiyo daṭṭhabbā.|| ||

Seyyathā pi bhikkhave āpo-dhātu evaṃ nandirāgo daṭṭhabbo.|| ||

Seyyathā pi, bhikkhave,||
pañca bijajātāni evaṃ viññāṇaṃ s-ā-hāraṃ daṭṭhabbaṃ.|| ||

Rūpūpayaṃ bhikkhave viññāṇaṃ tiṭṭha-mānaṃ [55] tiṭṭheyya.|| ||

Rūpā-rammaṇaṃ rūpa-p-patiṭṭhaṃ nand'upasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.|| ||

Vedan'ūpayaṃ vā bhikkhave||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya.|| ||

Vedanā-rammaṇaṃ vedana-p-patiṭṭhaṃ nand'upasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.|| ||

Saññ'ūpayaṃ vā bhikkhave||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya.|| ||

Saññā-rammaṇaṃ sañña-p-patiṭṭhaṃ nand'upasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.|| ||

Saṅkhār'ūpayaṃ vā bhikkhave||
viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya.|| ||

Saṅkhārā-rammaṇaṃ saṅkhāra-p-patiṭṭhaṃ nand'upasecanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya,|| ||

Yo bhikkhave evaṃ vadeyya.|| ||

Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saṅkhārehi||
viññāṇassa āgatiṃ vā gatiṃ vā||
cutiṃ vā uppattiṃ vā||
vuḍḍhiṃ vā virūḷhiṃ vā||
vepullaṃ vā paññāpessāmīti n'etaṃ ṭhānaṃ vijjati.|| ||

Rūpa-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Vedanā-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Saññā-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Saṅkhāra-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Saṅkhāra-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Viññāṇa-dhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjat-ā-rammaṇaṃ patiṭṭhā viññāṇassa na hoti.|| ||

Tad appati-ṭ-ṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhārañ ca vimuttaṃ||
vimutt'attā ṭhitaṃ,||
ṭhitattā santusitaṃ,||
santusitattā na paritassati,||
aparitassaṃ paccattaññeva parinibkhāyati:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement