Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
7. Arahatta Vagga

Sutta 70

Rajanīya-Saṇṭhita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante Bhagavā saṃkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ,||
tatra te chando pahātabbo" ti.|| ||

"Aññātaṃ Bhagavā,||
aññātaṃ sugatā" ti.|| ||

"Yathā-kathaṃ pana tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī" ti?|| ||

"Rūpaṃ kho bhante, rajanīyasaṇṭhitaṃ,||
tatra me chando pahātabbo.|| ||

Vedanā rajanīyasaṇṭhitaṃ,||
tatra me chando pahātabbo.|| ||

Saññā rajanīyasaṇṭhitaṃ,||
tatra me chando pahātabbo.|| ||

Saṅkhārā rajanīyasaṇṭhitaṃ,||
tatra me chando pahātabbo.|| ||

Viññāṇaṃ rajanīyasaṇṭhitaṃ,||
tatra me chando pahātabbo.|| ||

Imassa khvā'haṃ bhante, Bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī" ti.

"Sādhu sādhu bhikkhu,||
sādhu kho tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.|| ||

Rūpaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ,||
tatra te chando pahātabbo.|| ||

Vedanā rajanīyasaṇṭhitaṃ,||
tatra te chando pahātabbo.|| ||

Saññā rajanīyasaṇṭhitaṃ,||
tatra te chando pahātabbo.|| ||

Saṅkhārā rajanīyasaṇṭhitaṃ,||
tatra te chando pahātabbo.|| ||

Viññāṇaṃ rajanīyasaṇṭhitaṃ,||
tatra te chando pahātabbo.|| ||

Imassa kho bhikkhu mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosī" ti.|| ||

 


Contact:
E-mail
Copyright Statement