Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
8. Khajjaniya Vagga

Sutta 80

Piṇḍolya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[91]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho Bhagavā kismiñcid eva pakaraṇe bhikkhu-saṅghaṃ paṇāmetvā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Kapilavatthuṃ piṇḍāya pāvisi.|| ||

Kapilavatthusmiṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta paṭikkanto yena Mahāvanaṃ ten'upasaṅkami divā-vihārāya,||
Mahāvanaṃ ajjhoga-hetvā veluvalaṭṭhikāya mūle divā-vihāraṃ nisīdi.|| ||

Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Mayā kho bhikkhu saṃgho pavāḷho.|| ||

Santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ,||
tesaṃ mamaṃ apassantānaṃ||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Seyyathā pi nāma vacchassa taruṇassa mātaraṃ apassantassa||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Evam evaṃ santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ||
tesaṃ mamaṃ apassantānaṃ||
siyā aññathattaṃ siyā vipariṇāmo|| ||

Seyyathā pi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Evam etaṃ santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ||
tesaṃ mamaṃ alabhantānaṃ dassanāya||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Yan nūn-ā-haṃ yath eva mayā pubbe bhikkhusaṃgho anuggahito,||
evam eva etarahi anuggaheyyaṃ bhikkhu-saṅghan" ti?|| ||

Atha kho Brahmā Sahampati Bhagavato cetasā ceto-parivitakka-maññāya||
seyyathā pi nāma balavā puriso||
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Brahmaloke antara-hito Bhagavato purato pātur ahosi.|| ||

[92] Atha kho Brahmā samampati ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā tenañjalim paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Evam etaṃ Bhagavā,||
evam etaṃ Sugata,||
Bhagavatā bhante,||
bhikkhu-saṅgho pavāḷho.|| ||

Santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ,||
tesaṃ Bhagavantaṃ apassantānaṃ||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Seyyathā pi nāma vacchassa taruṇassa mātaraṃ apassantassa||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Evam eva santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ,||
tesaṃ Bhagavantaṃ apassantānaṃ||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Seyyathā pi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ||
siyā aññathattaṃ siyā vipariṇāmo|| ||

Evam eva santettha bhikkhu navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ,||
tesaṃ Bhagavantaṃ alabhantānaṃ dassanāya||
siyā aññathattaṃ siyā vipariṇāmo.|| ||

Abhinandatu bhante,||
Bhagavā bhikkhu-saṅghaṃ abhivadatu bhante,||
Bhagavā bhikkhu-saṅghaṃ.|| ||

Yatheva bhante,||
Bhagavatā pubbe bhikkhu-saṅgho anuggahito,||
evam evaṃ etarahi anuggaṇhātu bhikkhu-saṅghan" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Brahmā Sahampati Bhagavato adhivāsanaṃ viditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'evantara-dhāyi.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yena nigrodhārāmo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā tathā-rūpaṃ iddhā-bhisaṅkhāraṃ abhisaṅkhāsi yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena Bhagavā ten'upasaṅkameyyuṃ.|| ||

"Te pi bhikkhū ekadvihikāya sārajjamānurūpā yena [93] Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
eka-m-antaṃ nisinno kho te bhikkhu Bhagavā etad avoca:|| ||

"Antamidaṃ bhikkhave,||
jīvikānaṃ yad idaṃ piṇḍolyaṃ.|| ||

Abhisāpoyaṃ lokasmiṃ||
'piṇḍolo vicarasi pattapāṇī' ti.|| ||

Taṃ ca kho evaṃ bhikkhave kula-puttā upenti atthavasikā attha-vasaṃ paṭicca,||
n'eva rājābhinītā na corābhinītā||
na iṇaṭṭā||
na bhayaṭṭā||
na ājivikāpakatā.|| ||

Api ca kho otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkh'otiṇṇā dukkha-paretā app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

Evaṃ pabba-jito c'āyaṃ bhikkhave,||
kula-putto so ca hoti abhijjhālū kāmesu tibba-sārāgo vyāpanna-citto paduṭṭhamanasaṃkappo muṭṭha-s-sati asampajāno asamāhito vibbhanta-citto pākat'indriyo.|| ||

Seyyathā pi bhikkhave,||
chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ n'eva gāme kaṭṭhatthaṃ pharati,||
nāraññe kaṭṭhatthaṃ pharati,||
tath'ūpamāhaṃ bhikkhave,||
imaṃ puggalaṃ vadāmi gihībhogā ca parihīno sāmaññ'atthañ ca na paripūreti.|| ||

Tayo me bhikkhave, akusala-vitakkā.|| ||

Kāma-vitakko||
vyāpāda-vitakko||
vihiṃsā-vitakko.|| ||

Ime ca kho bhikkhave,||
tayo akusala citakkā taṃ kva aparisesā nirujjhanti:||
catusu vā sati-paṭṭhānesu||
supati-ṭ-ṭhita-cittassa viharato a-nimittaṃ vā samādhiṃ bhāvayato.|| ||

Yāvañ c'idaṃ bhikkhave alam eva animitto samādhi bhāvetuṃ animitto bhikkhave,||
samādhi bhāvito bahulī-kato||
maha-p-phalo hoti mahā-nisaṃso.|| ||

Dvemā bhikkhave,||
diṭṭhiyo bhava-diṭṭhi ca vibhava-diṭṭhi ca [94] tatra bhikkhave,||
sutavā ariya-sāvako iti paṭisañcikkhati:|| ||

'Atthi nu kho taṃ kiñci lokasmiṃ yam ahaṃ upādiyamāno na vajjavā assan' ti.|| ||

So evaṃ pajānāti:|| ||

'N'atthi nu kho taṃ kiñci lokasmiṃ yam ahaṃ upādiyamāno na vajjavā assaṃ.|| ||

Ahaṃ ca rūpaṃ yeva upādiyamāno upādiyeyyaṃ,||
vedanaṃ yeva upādiyamāno upādiyeyyaṃ,||
saññaṃ yeva upādiyamāno upādiyeyyaṃ||
saṅkhāreyeva upādiyamāno upādiyeyyaṃ||
viññāṇaṃ yeva upādiyamāno upādiyeyyaṃ.|| ||

Tassa me assa upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass' - upāyāsā sambhaveyyuṃ.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo assa.|| ||

 


 

"Taṃ kiṃ maññatha bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attāti'?"|| ||

"No h'etaṃ bhante."|| ||

Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attāti'?"|| ||

"No h'etaṃ bhante."|| ||

Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attāti'?"|| ||

"No h'etaṃ bhante."|| ||

Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attāti'?"|| ||

"No h'etaṃ bhante."|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attāti'?"|| ||

"No h'etaṃ bhante."|| ||

Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññā||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhārā||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako rūpasmim pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati,||
nibbindaṃ virajjati||
virāgā vimuccati||
vimuttasmiṃ vimuttamiti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement