Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 86

Anurādha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati||
Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Tena kho pana samayen'āyasmā Anurādho Bhagavato avidūre arañña-kuṭi-kāyaṃ viharati.|| ||

Atha kho sambahulā añña-titthiyā paribbājakā yen'āyasmā Anurādho ten'upasaṅkamiṃsu,||
upasaṅkamitvā āyasmatā Anurādhena saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te añña-titthiyā paribbājakā āyasmantaṃ Anurādhaṃ etad avocuṃ:|| ||

"Yo so āvuso Anurādha,||
Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṃ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vutte āyasmā Anurādho te añña-titthiye paribbājake etad avoca:|| ||

"Ye so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṃ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti|| ||

'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vutte te añña-titthiyā paribbājakā āyasmantaṃ Anurādhaṃ etad avocuṃ:|| ||

"So c'āyaṃ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto" ti.|| ||

Atha kho te añña-titthiyā paribbājakā āyasmantaṃ Anurādhaṃ navavādena ca bāla-vādena ca apasādetvā uṭṭhāy āsanā pakkamiṃsu.|| ||

[117] Atha kho āyasmato Anurādhassa acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||

"Sa ce kho maṃ te añña-titthiyā paribbajakā uttariṃ pañhaṃ puccheyyuṃ.|| ||

Kathaṃ khyākaramāno nu khv'āhaṃ tesaṃ añña-titthiyānaṃ paribbājakānaṃ vuttavādi c'eva Bhagavāto assaṃ,||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyyaṃ,||
Dhammassa c'ānudhammaṃ vyākareyyaṃ,||
na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgaccheyyā" ti.|| ||

Atha kho āyasmā Anurādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Anurādho Bhagavantaṃ etad avoca:|| ||

"Idāhaṃ bhante, Bhagavato avidūre arañña-kuṭi-kāyaṃ viharāmi.|| ||

Atha kho bhante sambahulā añña-titthiyā paribbājakā yenāhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā mama saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho bhante, te añña-titthiyā paribbājakā maṃ etad avocuṃ:|| ||

Yo so āvuso Anurādha,||
Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṃ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vuttāhaṃ bhante, te añña-titthiye paribbājake etad avocaṃ:|| ||

"Yo so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto, taṃ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vutte bhante, te añña-titthiyā paribbājakā maṃ etad avocuṃ:|| ||

'So cā'yaṃ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto' ti.|| ||

Atha kho maṃ bhante, te añña-titthiyā paribbājakā navavādena ca bāla-vādena ca apasādetvā uṭṭhāy āsanā pakkamiṃsu.|| ||

[118] Tassa mayhaṃ bhante, acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||

'Sace kho maṃ te añña-titthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ.|| ||

Kathaṃ khyākaramāno nu khohaṃ tesaṃ añña-titthiyānaṃ paribbājakānaṃ vuttavādi c'eva Bhagavato assaṃ,||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyyaṃ,||
Dhammassa c'ānudhammaṃ khyākareyyaṃ,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā' ti?|| ||

 

§

 

"Taṃ kiṃ maññasi Anurādha?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha Anurādha,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ Anurādha, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī.|| ||

 

§

 

"Taṃ kiṃ maññasi Anurādha?|| ||

'Rūpasmiṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Vedanaṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saññaṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saṅkhāre Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Viññāṇaṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññasi Anurādha?

'Rūpasmiṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra rūpā Tathāgato' ti samanupassasī" ti.|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra viññāṇā Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññasi Anurādha?|| ||

'Rūpaṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

Vedanā Tathāgato'ti samanupassasīti?|| ||

No h'etaṃ bhante.|| ||

Saññā Tathāgato'ti samanupassasīti?|| ||

No h'etaṃ bhante.|| ||

Saṅkhārā Tathāgato'ti samanupassasīti?|| ||

No h'etaṃ bhante.|| ||

Viññāṇaṃ Tathāgato'ti samanupassasīti?|| ||

No h'etaṃ bhante.|| ||

Taṃ kim maññasi Anurādha,||
ayaṃ so arūpī||
avedano||
asaññī||
asaṅkhāro||
aviññāṇo Tathāgato' ti samanupassasi" ti?|| ||

"No h'etaṃ bhante".|| ||

"Ettha ca te Anurādha, diṭṭhe'va dhamme saccato thetato Tathāgate anupalabbhiyamāne kallannu te taṃ vyākaraṇaṃ:|| ||

'Yo so āvuso, Tathāgato uttama-puriso parama-puriso parama-pattipatto taṃ Tathāgato aññatiramehi [119] catūhi ṭhānehi paññā-payamāno paññāpeyya:|| ||

"'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato param maraṇā' ti vā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Sādhu sādhu Anurādha,||
pubbe c'āhaṃ Anurādha,||
etarahi ca||
dukkhañ ce va paññā-pemi||
dukkhassa ca nirodhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement