Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 92

Dutiya Rāhula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Evaṃ me sutaṃ, ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante, jānato||
kathaṃ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃ-kāra-mamiṃ-kāramānāpagataṃ mānasaṅ hoti,||
vidhā-samatikkantaṃ santaṃ su-vimuttan" ti?|| ||

Yaṃ kiñci Rāhula, rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbanda rūpaṃ||
"n'etaṃ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbe vedanā||
"n'etaṃ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbe saññā||
"n'etaṃ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbe saṅkhārā||
"n'etaṃ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Yaṃ kiñci viññāṇaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā,||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ||
"n'etaṃ mama,||
n'eso ham asmi,||
na meso attā" ti||
evam etaṃ [137] yathā-bhūtaṃ samma-p-paññāya disvā anupādā vimutto hoti.|| ||

Evaṃ kho Rāhula, jānato evaṃ passato imasmiñ ca saviññāṇake kāye,||
bahiddhā ca sabba-nimittesu ahiṅkhāramamiṅkhāramānāpagataṃ mānasaṅ hoti vidhā-samatikkantaṃ santaṃ su-vimuttanti." ti.|| ||

 


Contact:
E-mail
Copyright Statement