Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 93

Nadi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[137]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, nadī pabbateyyā ohāriṇī dura-ṃ-gamā sīgha-sotā|| ||

Tassā ubhosu tīresu kāsā ce pi jātā assu||
te naṃ ajjho-lambeyyuṃ|| ||

Kusā ce pi jātā assu||
te naṃ ajjho-lambeyyuṃ|| ||

Babbajā ce pi jātā assu||
te naṃ ajjho-lambeyyuṃ|| ||

Bīraṇā ce pi jātā assu||
te naṃ ajjho-lambeyyuṃ|| ||

Rukkhā ce pi jātā assu||
te naṃ ajjho-lambeyyuṃ|| ||

Tassā puriso sotena vuyhamāno kase ce pi gaṇheyya te palujjeyyuṃ||
so tato nidānaṃ anaya-vyasanam āpajjeyya.|| ||

Kuse ce pi gaṇheyya|| ||

Babbaje ce pi gaṇheyya|| ||

Bīraṇe ce pi gaṇheyya|| ||

Rukkhe ce pi gaṇheyya||
te [138] palujjeyyuṃ||
so tato nidānaṃ anaya-vyasanam āpajjeyya|| ||

Evam eva kho bhikkhave a-s-sutavā puthujjano||
ariyānam adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sapurisānam adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme akovido||
sappurisa-Dhamme avinīto||
rūpam attato samanupassati||
rūpa-vantaṃ vā||
attāṇam attani vā||
rūpam rūpasmiṃ vā attāṇaṃ.|| ||

Tassa taṃ rūpam palujjati||
so tato nidānam anaya-vyasanam āpajjati|| ||

Vedanaṃ attato samanupassati||
vedana-vantaṃ vā||
attāṇam attani vā||
vedana vedanāya vā attāṇaṃ.|| ||

Tassa taṃ vedanam palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

Saññaṃ attato samanupassati||
sañña-vantaṃ vā||
attāṇam attani vā||
sañña saññāya vā attāṇaṃ.|| ||

Tassa taṃ saññam palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

Saṅkhāre attato samanupassati||
saṅkhāra-vantaṃ vā||
attāṇam attani vā||
saṅkhāra saṅkhāresu vā attāṇaṃ.|| ||

Tassa taṃ saṅkhārām palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

Viññāṇam attato samanupassati||
viññāṇa-vantaṃ vā||
attāṇam attani vā||
viññāṇaṃ viññāṇasmiṃ vā attāṇaṃ.|| ||

Tassa taṃ viññāṇam palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement