Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 101

Vāsi-Jaṭ'Opama (or Nāvā) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][than][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Jānato'haṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi.|| ||

No ajānato no apassato.|| ||

Kiñ ca bhikkhave, jānato||
kiṃ passato āsavānaṃ khayo hoti?|| ||

Iti rūpaṃ||
iti rūpassa samudayo||
iti rūpassa attha-gamo.|| ||

Evaṃ kho bhikkhave, jānato||
evaṃ passato āsavānaṃ khayo hoti.|| ||

Iti vedanā||
iti vedanāya samudayo||
iti vedanāya attha-gamo.|| ||

Evaṃ kho bhikkhave, jānato||
evaṃ passato āsavānaṃ khayo hoti.|| ||

Iti saññā||
iti saññassa samudayo||
iti saññassa attha-gamo.|| ||

Evaṃ kho bhikkhave, jānato||
evaṃ passato āsavānaṃ khayo hoti.|| ||

Iti saṅkhārā||
iti saṅkhārassa samudayo||
iti saṅkhārassa attha-gamo.|| ||

Evaṃ kho bhikkhave, jānato||
evaṃ passato āsavānaṃ khayo hoti.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo||
iti viññāṇassa [153] attha-gamoti.|| ||

Evaṃ kho bhikkhave, jānato||
evaṃ passato āsavānaṃ khayo hoti.|| ||

 


 

Bhāvanānuyogam ananuyuttassa bhikkhave, bhikkhuno viharato kiñ cāpi evaṃ icchā uppajjeyya:|| ||

'Aho vata me anupādāya āsavehi cittaṃ vimucceyyā' ti.|| ||

atha khvassa n'eva anupādāya āsavehi cittaṃ vimuccati.|| ||

Taṃ kissa hetu?|| ||

Abhāvitattā tissa vacanīyaṃ.|| ||

Kīssa abhāvitattā?|| ||

Abhāvitattā catunnaṃ sati-paṭṭhānānaṃ,||
abhāvitattā catunnaṃ samma-p-padhānānaṃ,||
abhāvitattā catunnaṃ iddhīpādānaṃ,||
abhāvitattā pañcannaṃ indriyānaṃ,||
abhāvitattā pañcannaṃ balānaṃ,||
abhāvitattā sattannaṃ bojjhaṃgānaṃ,||
abhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Seyyathā pi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.|| ||

Kiñ cāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya:|| ||

'Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun' ti.|| ||

Atha kho abhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.|| ||

Taṃ kisasa hetu?|| ||

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñ cāpi evaṃ icchā uppajjeyya:|| ||

'Aho vata me anupādāya āsavehi cittaṃ vimucceyyā' ti.|| ||

Atha khvassa n'eva anupādāya āsavehi cittaṃ vimuccati.|| ||

Taṃ kissa hetu?|| ||

Abhāvitattā tissa vacanīyaṃ.|| ||

Kissa abhāvitattā?|| ||

Abhāvitattā catunnaṃ sati-paṭṭhānānaṃ,||
abhāvitattā catunnaṃ samma-p-padhānānaṃ,||
abhāvitattā catunnaṃ iddhi-pādānaṃ,||
abhāvitattā pañcannaṃ indriyānaṃ,||
abhāvitattā pañcannaṃ balānaṃ,||
abhāvitattā sattannaṃ bojjhaṃgānaṃ,||
abhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Bhāvanānuyogam ananuyuttassa bhikkhave, bhikkhuno [154] viharato kiñ cāpi evaṃ icchā uppajjeyya,|| ||

'Aho vata me anupādāya āsavehi cittaṃ vimucceyyā' ti|| ||

atha khvassa anupādāya āsavehi cittaṃ vimuccati.|| ||

Taṃ kissa hetu?|| ||

Bhāvitattātissa vacanīyaṃ.|| ||

Kissa bhāvitattā?|| ||

Bhāvitattā catunnaṃ sati-paṭṭhānānaṃ,||
bhāvitattā catunnaṃ samma-p-padhānānaṃ,||
bhāvitattā catunnaṃ iddhi-pādānaṃ,||
bhāvitattā pañcannaṃ indriyānaṃ,||
bhāvitattā pañcannaṃ balānaṃ,||
bhāvitattā sattannaṃ bojjh'aṅgānaṃ,||
bhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Seyyathā pi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni,||
sammā pariseditāni sammā paribhāvitāni.|| ||

Kiñ cāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya:|| ||

'Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun' ti.|| ||

atha kho bhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ.|| ||

Taṃ kisasa hetu?|| ||

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñ cāpi evaṃ icchā uppajjeyya:|| ||

'Aho vata me anupādāya āsavehi cittaṃ vimucceyyā' ti|| ||

atha khvassa n'eva anupādāya āsavehi cittaṃ vimuccati.|| ||

Taṃ kissa hetu?|| ||

Bhāvitattā tissa vacanīyaṃ.|| ||

Kissa bhāvitattā?|| ||

Bhāvitattā catunnaṃ sati-paṭṭhānānaṃ,||
bhāvitattā catunnaṃ samma-p-padhānānaṃ,||
bhāvitattā catunnaṃ iddhi-pādānaṃ,||
bhāvitattā pañcannaṃ indriyānaṃ,||
bhāvitattā pañcannaṃ balānaṃ,||
bhāvitattā sattannaṃ bojjh'aṅgānaṃ,||
bhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Seyyathā pi bhikkhave, palagaṇḍassa vā palagaṇḍante vāsissa vā vāsijaṭe dissante vā aṅgulipadāni dissanti aṅguṭṭhapadā||
no ca khvassa evaṃ ñāṇaṃ hoti:|| ||

'Ettakaṃ vata me ajja vāsijaṭaṃ khīṇaṃ ettakaṃ hiyyo,||
ettakaṃ pare' ti|| ||

atha khvassa khīṇe khīṇaṃtve va ñāṇaṃ hoti.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa [155] viharato kiñ cāpi evaṃ ñāṇaṃ hoti|| ||

'Ettakaṃ vata me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare' ti|| ||

atha khvassa khīṇe khīṇaṃtve va ñāṇaṃ hoti|| ||

Seyyathā pi bhikkhave, sāmuddikāya nāvāya vettabandhana-badadhāya chammāsāni udake pariyādāya hemantikena thalaṃ ukkhittāya vāt'ātapaparetāni bandhanāni,||
tāni pāvussakena meghena abhippavuṭṭhāni appakasiren'eva paṭippassambhanti putikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam anuyuttassa bhikkhuno viharato appakasiren'eva saṃyojanāni paṭippassambhanti, putikāni bhavantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement