Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 109

Sot'Āpanna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'idaṃ:|| ||

Rūp'upādāna-k-khandho,||
vedan'upādāna-k-khandho,||
saññ'upādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Yato kho bhikkhave, ariya-sāvako imesaṃ pañcannaṃ upadāna-k-khandhānaṃ samudayañ ca||
attha-gamaña ca||
[161] assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti.|| ||

Ayaṃ vuccati bhikkhave,||
ariya-sāvako Sot'āpanno avinipāta-dhammo niyato sambodhi-parāyaṇo" ti.|| ||

 


Contact:
E-mail
Copyright Statement