Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
12. Dhamma-Kathika Vagga

Sutta 125

Dutiya Kappa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[170]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Atha kho āyasmā Kappo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā kappo Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante, jānato||
kathaṃ passato||
imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃ-kāra-mamiṃ-kāra mānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ su-vimuttan" ti?|| ||

"Yaṃ kiñci Kapp, rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ vedanā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saññā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saṅkhārā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kañci viññāṇaṃ||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho Kappa, jānato||
evaṃ passato||
imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃ-kāra-mamiṃ-kāra mānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ su-vimuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement