Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
3. Dutiya Gamanam or Dutiya Vāro Vagga

Sutta 39

Rūpī ca Arūpī Attā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā'" ti?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati||
rūpaṃ upādāya||
rūpaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti.|| ||

Vedanāya sati||
vedanaṃ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti.|| ||

Saññāya sati||
saññaṃ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti.|| ||

Viññāṇe sati||
viññāṇaṃ upādāya||
viññāṇaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ diṭṭhaṃ,||
sutaṃ,||
mutaṃ,||
viññātaṃ,||
pattaṃ,||
pariyesitaṃ,||
anuvicaritaṃ manasā||
tam pi niccaṃ vā aniccaṃ vāti?

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Rūpī ca arūpī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement