Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 16

Dutiya Assāda-Pariyesana (Assādena 2) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[9]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Rūpān-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo rūpānaṃ assādo tad ajjhagamaṃ,||
yāvatā rūpānaṃ assādo paññāya me so su-diṭṭho.|| ||

Rūpān-ā-haṃ bhikkhave [10] ādīnava-pariyesanaṃ acariṃ,||
yo rūpānaṃ ādīnavo tad ajjhagamaṃ,||
yāvatā rūpānaṃ ādīnavo paññāya me so su-diṭṭho.|| ||

Rūpān-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ rūpānaṃ nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā rūpānaṃ nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Saddān-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo saddānaṃ assādo tad ajjhagamaṃ,||
yāvatā saddānaṃ assādo paññāya me so su-diṭṭho.|| ||

Saddān-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo saddānaṃ ādīnavo tad ajjhagamaṃ,||
yāvatā saddānaṃ ādīnavo paññāya me so su-diṭṭho.|| ||

Saddān-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ saddānaṃ nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā saddānaṃ nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Gandhān-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo gandhānaṃ assādo tad ajjhagamaṃ,||
yāvatā gandhānaṃ assādo paññāya me so su-diṭṭho.|| ||

Gandhān-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo gandhānaṃ ādīnavo tad ajjhagamaṃ,||
yāvatā gandhānaṃ ādīnavo paññāya me so su-diṭṭho.|| ||

Gandhān-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ gandhānaṃ nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā gandhānaṃ nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Rasān-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo rasānaṃ assādo tad ajjhagamaṃ,||
yāvatā rasānaṃ assādo paññāya me so su-diṭṭho.|| ||

Rasān-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo rasānaṃ ādīnavo tad ajjhagamaṃ,||
yāvatā rasānaṃ ādīnavo paññāya me so su-diṭṭho.|| ||

Rasān-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ rasānaṃ nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā rasānaṃ nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Phoṭṭhabb-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo phoṭṭhabbānaṃ assādo tad ajjhagamaṃ,||
yāvatā phoṭṭhabbānaṃ assādo paññāya me so su-diṭṭho.|| ||

Phoṭṭhabb-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo phoṭṭhabbānaṃ ādīnavo tad ajjhagamaṃ,||
yāvatā phoṭṭhabbānaṃ ādīnavo paññāya me so su-diṭṭho.|| ||

Phoṭṭhabb-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ||
yaṃ phoṭṭhabbānaṃ nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā phoṭṭhabbānaṃ nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

Dhammān-ā-haṃ bhikkhave assāda-pariyesanaṃ acariṃ,||
yo dhammānaṃ assādo tad ajjhagamaṃ,||
yāvatā dhammānaṃ assādo paññāya me so su-diṭṭho.|| ||

Dhammān-ā-haṃ bhikkhave ādīnava-pariyesanaṃ acariṃ,||
yo dhammānaṃ ādīnavo tad ajjhagamaṃ,||
yāvatā dhammānaṃ ādīnavo paññāya me so su-diṭṭho.|| ||

Dhammān-ā-haṃ bhikkhave nissaraṇa-pariyesanaṃ acariṃ,||
yaṃ dhammānaṃ nissaraṇaṃ tad ajjhagamaṃ,||
yāvatā dhammānaṃ nissaraṇaṃ paññāya me taṃ su-diṭṭhaṃ.|| ||

 

§

 

Yāva kīvañc'āhaṃ bhikkhave imesaṃ channaṃ bāhīrānaṃ āyatanānaṃ||
evaṃ assādaṃ ca||
assādato ādīnavaṃ ca||
ādīnavato nissaraṇaṃ ca||
nissaraṇato yathā-bhūtaṃ nābbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva manussāya||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Yato ca kho haṃ bhikkhave imesaṃ channaṃ bāhīrānaṃ āyatanānaṃ||
evaṃ assādaṃ ca||
assādato ādīnavaṃ ca||
ādīnavato nissaraṇaṃ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,
ath'āhaṃ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva manussāya||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Ñāṇaṃ ca pana me dassanaṃ udapādi.|| ||

'Akuppā me ceto-vimutti||
ayam antimā jāti,||
n'atthi-dāni puna-b-bhavo' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement