Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
1. Avijjā Vagga

Sutta 53

Avijjā-Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[30]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[31] Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:

"Kathan nu kho bhante jānato||
kathaṃ passato||
avijjā pahīyati,
vijjā uppajjatī" ti?|| ||

"Cakkhuṃ kho bhikkhu aniccato jānato passato avijjā pahīyati,||
vijjā uppajjati.|| ||

Rūpe aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Cakkhu-viññāṇaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Cakkhu-sampassaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Sotaṃ kho bhikkhu aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Sadde aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Sota-viññāṇaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Sota-sampassaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Ghānaṃ kho bhikkhu aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Gandhe aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Ghāna-viññāṇaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Ghāna-sampassaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Jivhā kho bhikkhu aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Rase aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Jivhā-viññāṇaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Jivhā-sampassaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccato jānato passato avijjā pahīyati,||
vijjā uppajjati.|| ||

Kāyaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Phoṭṭhabbe aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Kāya-viññāṇaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Kāya-samphassaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Manaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Dhamme aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Mano-viññāṇaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Mano-samphassaṃ aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi aniccato jānato passato||
avijjā pahīyati,||
vijjā uppajjati.|| ||

Evaṃ kho bhikkhu jānato||
evaṃ passato||
avijjā pahīyati,||
vijjā uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement