Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
1. Avijjā Vagga

Sutta 61

Paṭhama Sabb'Ūpādāna-Pariyādinna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[33]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabb'ūpādāna-pariyādinna vo bhikkhave dhammaṃ desissāmi.|| ||

Taṃ suṇātha.|| ||

Katamo ca bhikkhave sabb'ūpādāna-pariyādinna dhammo?|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati,||
cakkhu-viññāṇaṃ||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati,||
vedanāya pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati||
vimokkhā, 'Pariññātaṃ me upādānan,' ti pajānāti.|| ||

Sotañ ca paṭicca sadde ca uppajjati,||
sota-viññāṇaṃ||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
sotasmim pi nibbindati,||
saddesu pi nibbindati,||
sota viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati,||
vedanāya pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati||
vimokkhā, 'Pariññātaṃ me upādānan,' ti pajānāti.|| ||

Ghānañ ca paṭicca gandhe ca uppajjati,||
ghāna-viññāṇaṃ||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
ghānasmim pi nibbindati,||
gandhesu pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati,||
vedanāya pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati||
vimokkhā, 'Pariññātaṃ me upādānan,' ti pajānāti.|| ||

Jivhañ ca paṭicca rase ca uppajjati,||
jivhā-viññāṇaṃ||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati,||
vedanāya pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati||
vimokkhā, 'Pariññātaṃ me upādānan,' ti pajānāti.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati,||
kāya-viññāṇaṃ||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
kāye pi nibbindati,||
phoṭṭhabbesu pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati,||
vedanāya pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati||
vimokkhā, 'Pariññātaṃ me upādānan,' ti pajānāti.|| ||

Manañ ca paṭicca dhamme ca uppajjati,||
mano-viññāṇaṃ||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako||
manasmim pi nibbindati,||
dhammesu pi nibbindati,||
mano-viññāṇe pi [34] nibbindati,||
Mano-samphasse pi nibbindati,||
vedanāya pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati||
vimokkhā, 'Pariññātaṃ me upādānan,' ti pajānāti.|| ||

■|| ||

Ayaṃ kho bhikkhave sabb'ūpādāna-pariyādinna dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement