Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 64

Dutiya Migajālena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[37]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Migajālo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Migajālo Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante Bhagavā,||
saṅkhittena dhammaṃ desetu||
yam ahaṃ Bhagavato dhammaṃ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
vihareyyan" ti.|| ||

"Santi kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||

Santi kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||

Santi kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||

Santi kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||

Santi kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||

Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||

Santi kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati [38] nandi.|| ||

Nandi-samudayā dukkha-samudayo Migajālā ti vadāmi.|| ||

 

§

 

Santi ca kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||

Santi ca kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||

Santi ca kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||

Santi ca kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||

Santi ca kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi.|| ||

Santi ca kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati.|| ||

Nandi-nirodhā dukkha-nirodho Migajālā ti vadāmi" ti.|| ||

Atha kho āyasmā Migajālo||
Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ||
abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Migajālo||
eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti||
tad anuttaraṃ Brahma-cariyaṃ-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" tī abbhaññāsi.|| ||

Aññataro va pan'āyasmā Migajālo arahataṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement