Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 77

Dukkha Suttaṃ (aka: Rādha Suttaṃ (ii))

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[49]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho Rādha, dukkhaṃ||
tatra te chando pahātabbo.|| ||

Kiñ ca Rādha, dukkhaṃ?|| ||

Cakkhuṃ kho Rādha, dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Rūpā dukkhā,||
tatra te chando pahātabbo.|| ||

Cakkhu-viññāṇaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Cakkhu-samphasso dukkho,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Sotaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Saddā dukkhā,||
tatra te chando pahātabbo.|| ||

Sota-viññāṇaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Sota-samphasso dukkho,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Ghānaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Gandhā dukkhā,||
tatra te chando pahātabbo.|| ||

Ghāna-viññāṇaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Ghāna-samphasso dukkho,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Jivhā dukkhā,||
tatra te chando pahātabbo.|| ||

Rasā dukkhā,||
tatra te chando pahātabbo.|| ||

Jivhā-viññāṇaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Jivhā-samphasso dukkho,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Kāyo dukkho,||
tatra te chando pahātabbo.|| ||

Phoṭṭhabbā dukkhā,||
tatra te chando pahātabbo.|| ||

Kāya-viññāṇaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Kāya-samphasso dukkho,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Mano dukkho,||
tatra te chando pahātabbo.|| ||

Dhammā dukkhā,||
tatra te chando pahātabbo.|| ||

Mano-viññāṇaṃ dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Mano-samphasso dukkho,||
tatra te chando pahātabbo.|| ||

Yam p'idaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tatra te chando pahātabbo.|| ||

Yaṃ kho Rādha dukkhaṃ,||
tatra te chando pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement