Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 83

Phagguna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[52]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Phagguno yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Phagguno Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bhante, taṃ cakkhu||
yena cakkhunā atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya?|| ||

Atthi nu kho taṃ bhante, sota yena sotena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya?|| ||

Atthi nu kho taṃ bhante, ghāna yena ghānena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya?|| ||

Atthi nu kho sā bhante, jivhā yāya jivhāya atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya?|| ||

Atthi nu kho so bhante, kāyo yena kāyena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya?|| ||

Atthi nu kho so bhante, mano yena manena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya?|| ||

N'atthi kho taṃ Phagguna, cakkhu yena cakkhunā atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya" ti?|| ||

 

§

 

"N'atthi kho taṃ Phagguna, sota yena sotena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya.|| ||

N'atthi kho taṃ Phagguna, ghāna yena ghānena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya.|| ||

N'atthi kho sā Phagguna, jivhā yāya jivhāya atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya.|| ||

N'atthi kho so Phagguna, kāyo yena kāyena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyya.|| ||

[53] N'atthi kho so Phagguna, mano yena manena atīte Buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññā-paya-māno
paññāpeyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement