Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 97

Pamāda-Vihāri Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pamāda-vihāriñ ca vo bhikkhave desissāmi||
appamāda-vihāriñ ca.|| ||

Taṃ suṇātha.|| ||

Kathañ ca bhikkhave pamāda-vihārī hoti?|| ||

Cakkhun'driyā asaṃvutassa bhikkhave viharato||
cittaṃ vyāsiñcati||
cakkhu-viññeyyesu rūpesu.|| ||

Tassa vyāsitta-cittassa||
pāmujjaṃ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṃ viharati,||
dukkhino cittaṃ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṃ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṃ gacchati.|| ||

Sot'indriyā asaṃvutassa bhikkhave viharato||
cittaṃ vyāsiñcati||
sota-viññeyyesu saddesu.|| ||

Tassa vyāsitta-cittassa||
pāmujjaṃ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṃ viharati,||
dukkhino cittaṃ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṃ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṃ gacchati.|| ||

Ghān'indriyā asaṃvutassa bhikkhave viharato||
cittaṃ vyāsiñcati||
ghāna-viññeyyesu gandhesu.|| ||

Tassa vyāsitta-cittassa||
pāmujjaṃ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṃ viharati,||
dukkhino cittaṃ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṃ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṃ gacchati.|| ||

Jiv-h-indriyā asaṃvutassa bhikkhave viharato||
cittaṃ vyāsiñcati||
jivhā-viññeyyesu rasesu.|| ||

Tassa vyāsitta-cittassa||
pāmujjaṃ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṃ viharati,||
dukkhino cittaṃ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṃ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṃ gacchati.|| ||

Kāy'indriyā asaṃvutassa bhikkhave viharato||
cittaṃ vyāsiñcati||
kāya-viññeyyesu phoṭṭhabbesu.|| ||

Tassa vyāsitta-cittassa||
pāmujjaṃ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṃ viharati,||
dukkhino cittaṃ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṃ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṃ gacchati.|| ||

Man'indriyā asaṃvutassa bhikkhave viharato||
cittaṃ vyāsiñcati||
mano-viññeyyesu dhammesu.|| ||

Tassa vyāsitta-cittassa||
pāmujjaṃ na hoti,||
pāmujje asati||
pīti na hoti,||
pītiyā asati||
passaddhi na hoti,||
passaddhiyā asati||
dukkhaṃ viharati,||
dukkhino cittaṃ na samādhiyati,||
asamāhite citte dhammā na pātu-bhavanti,||
dhammānaṃ apātu-bhāvā pamāda-vihārī||
tv'eva saṅkhaṃ gacchati.|| ||

Evaṃ kho bhikkhave pamāda-vihārī hoti.|| ||

 

§

 

Kathañ ca bhikkhave appamāda-vihārī hoti?|| ||

Cakkhu'ndriya saṃvutassa bhikkhave viharato||
cittaṃ na vyāsiccati||
cakkhu-viññeyyesu rūpesu.|| ||

Tassa avyāsitta-cittassa||
pāmujjaṃ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
pa-s-saddha-kāyo||
sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṃ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṃ gacchati.|| ||

Sotindriya saṃvutassa bhikkhave viharato||
cittaṃ na vyāsiccati||
sota-viññeyyesu saddesu.|| ||

Tassa avyāsitta-cittassa||
pāmujjaṃ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
pa-s-saddha-kāyo||
sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṃ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṃ gacchati.|| ||

Ghānīndriya saṃvutassa bhikkhave viharato||
cittaṃ na vyāsiccati||
ghāna-viññeyyesu gandhesu.|| ||

Tassa avyāsitta-cittassa||
pāmujjaṃ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
pa-s-saddha-kāyo||
sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṃ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṃ gacchati.|| ||

Jivh'indriya saṃvutassa bhikkhave viharato||
cittaṃ na vyāsiccati||
jivhā-viññeyyesu rasesu.|| ||

Tassa avyāsitta-cittassa||
pāmujjaṃ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
pa-s-saddha-kāyo||
sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṃ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṃ gacchati.|| ||

Kāy'indriya saṃvutassa bhikkhave viharato||
cittaṃ na vyāsiccati||
kāya-viññeyyesu phoṭṭhabbesu.|| ||

Tassa avyāsitta-cittassa||
pāmujjaṃ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
pa-s-saddha-kāyo||
sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṃ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṃ gacchati.|| ||

Man'indriya saṃvutassa bhikkhave viharato||
cittaṃ na vyāsiccati||
mano-viññeyyesu dhammesu.|| ||

Tassa avyāsitta-cittassa||
pāmujjaṃ jāyati||
pamuditassa||
pīti jāyati,||
pīti-manassa||
kāyo passambhati,||
pa-s-saddha-kāyo||
sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati,||
samāhite citte dhammā pātu-bhavanti,||
dhammānaṃ pātu-bhāvā appamāda-vihāri||
tv'eva saṅkhaṃ gacchati.|| ||

Evaṃ kho bhikkhave appamāda-vihārī hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement