Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 102

Dutiya Na Tumhāka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati|| ||

Kiñ ca bhikkhave na tumhākaṃ?|| ||

Cakkhuṃ bhikkhave na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Rūpā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Cakkhu-viññāṇaṃ na tumhākaṃ, taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Cakkhu-samphasso na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

So vo pahīno hitāya sukhāya bhavissati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tam pi na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Sotaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Saddā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Sota-viññāṇaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Sota-samphasso na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

So vo pahīno hitāya sukhāya bhavissati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tam pi na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Ghānaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Gandhā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Ghāna-viññāṇaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Ghāna-samphasso na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

So vo pahīno hitāya sukhāya bhavissati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tam pi na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Jivhā na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Rasā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Jivhā-viññāṇaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Jivhā-samphasso na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

So vo pahīno hitāya sukhāya bhavissati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tam pi na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Kāyo na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Sā vo pahīnā hitāya sukhāya bhavissati.|| ||

Phoṭṭhabbā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissati.|| ||

Kāya-viññāṇaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Kaya-samphasso na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

So vo pahīno hitāya sukhāya bhavissati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tam pi na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Mano na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Dhammā na tumhākaṃ.|| ||

Te pajahatha.|| ||

Te vo pahīnā hitāya sukhāya bhavissanti.|| ||

Mano-viññāṇaṃ na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Mano-samphasso na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

So vo pahīno hitāya sukhāya bhavissati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tam pi na tumhākaṃ.|| ||

Taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement