Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 116

Paṭhama Loka-Kāma-Guṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti.|| ||

Idaṃ vatvā Bhagavā uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

3. Atha kho tesaṃ bhikkhūnaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||

"Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

'Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī' ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā" ti?|| ||

Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Ayaṃ kho āyasmā Ānando Satthu c'eva saṃvaṇṇito,||
sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ.|| ||

Pahoti ca āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajituṃ. || ||

Yaṃ nūna mayaṃ yenā yasmā Ānando tenupasaṅkameyyāma.|| ||

Upasan-kamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipuccheyyāmā" ti.|| ||

Atha kho te bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṃsu.|| ||

Upasan-kamitvā āyasmatā Ānandena saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ [94] Ānandaṃ etad avocuṃ:|| ||

"Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

"Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti.|| ||

Tesaṃ no āvuso amhākaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||

'Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

"Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā" ti?|| ||

Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Ayaṃ kho āyasmā Ānando Satthu c'eva saṃvaṇṇito,||
sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ.|| ||

Pahoti ca āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajituṃ. || ||

Yannūna mayaṃ yen'āyasmā Ānando ten'upasaṅkameyyāma.|| ||

Upasan-kamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipuccheyyāmā' ti.|| ||

Vibhajatāyasmā Ānando" ti.|| ||

"Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato ati-k-kammeva mūlaṃ ati-k-kamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadam idaṃ.|| ||

Āyasmantānaṃ satthari sammukhī-bhūte taṃ Bhagavantaṃ atisitvā amhe etam atthaṃ paṭipucchitabbaṃ maññatha.|| ||

So āvuso Bhagavā||
jānaṃ jānāti||
passaṃ passati||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||

So c'eva panetassa kālo ahosi,||
yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipucchey- [95] yātha,||
yathā vo Bhagavā vyākareyya tathā taṃ dhāreyyāthā" ti.|| ||

"Addh'āvuso Ānanda Bhagavā||
jānaṃ jānāti||
passaṃ passati||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||

So c'eva panetassa kālo ahosi yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyāma,||
yathā no Bhagavā vyākareyya tathā naṃ dhāreyyāma.|| ||

Api cāyasmā Ānando Satthu c'eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ,||
vibhajatāyāsmā Ānando agaruṃ karitvā" ti.|| ||

"Tenā h'āvuso suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ.|| ||

Āyasmā Ānando etad avoca:|| ||

"Yaṃ kho vo āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

'Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī' ti.|| ||

Imassa khv'āhaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:|| ||

Yena kho āvuso lokasmiṃ lokasaññi hoti lokamānī, ayaṃ vuccati ariyassa vinaye loko. Kena cāvuso lokasmiṃ lokasaññī hoti lokamānī?|| ||

Cakkhunā kho āvuso lokasmiṃ lokasaññi hoti lokamānī,||
sotena kho āvuso lokasmiṃ lokasaññi hoti lokamāni,||
ghānena kho āvuso lokasmiṃ lokasaññi hoti lokamāni,||
jivhāya kho āvuso lokasmiṃ lokasaññi hoti lokamāni,||
kāyena kho āvuso lokasmiṃ lokasaññi hoti lokamānī,||
manena kho āvuso lokasmiṃ lokasaññi hoti lokamānī.|| ||

Yena kho āvuso lokasmiṃ lokasaññī hoti lokamānī||
ayaṃ vuccati ariyassa vinaye loko.|| ||

[96] Yaṃ kho vo āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

'Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī' ti.|| ||

Imassa khv'āhaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.|| ||

Ākaṅkha-mānā ca pana tumhe āyasmanto, Bhagavantaṃ yeva upasaṅkamitvā etam atthaṃ paṭipuccheyyātha.|| ||

Yathā vo Bhagavā vyākaroti tathā naṃ dhāreyyāthā" ti.|| ||

 

§

 

"Evam āvuso" ti kho te bhikkhū āyasmato Ānandassa paṭissutavā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Yaṃ kho no bhante, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

'Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī' ti.|| ||

Tesaṃ no bhante amhākaṃ acira-pakkantassa Bhagavato etad ahosi:|| ||

Idaṃ kho no āvuso, Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy āsanā vihāraṃ paviṭṭho|| ||

'Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan ti vadāmi||
na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī' ti.|| ||

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā" ti.|| ||

Tesaṃ no bhante amhākaṃ etad ahosi:|| ||

'Ayaṃ [97] kho āyasmā Ānando Satthuc'eva saṃvaṇṇito saṃbhāvito ca viññūnaṃ sabrahma-cārīnaṃ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.|| ||

Yan nūna mayaṃ yen'āyasmā Ānando tenupasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipuccheyyāmā' ti.|| ||

Atha kho mayaṃ bhante yen'āyasmā Ānando ten'upasaṅkamimha||
upasaṅkamitvā āyasmantaṃ Ānandaṃ etam atthaṃ paṭipucchimha.|| ||

Tesaṃ no h'etaṃ bhante, āyasmatā Ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhatto" ti.|| ||

"Paṇḍito bhikkhave Ānando, mahā-pañño bhikkhave Ānando,||
maṃ ce pi tumhe bhikkhave etam atthaṃ paṭipuccheyyātha,||
aham pi ca taṃ evam eva vyākareyyaṃ,||
yathā taṃ Ānandena vyākataṃ.|| ||

Eso ce va tassa attho,||
evaṃ ca taṃ dhāreyyāthā" ti.|| ||

 


Contact:
E-mail
Copyright Statement