Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 139

Paṭhama Ajjhatta-Anicca aka Hetunā Ajjhatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[129]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā sakkesu viharati devadahaṃ nāma Sakyānaṃ nigamo.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṃ bhikkhave aniccaṃ,||
yo pi hetu||
yo pi paccayo||
cakkhussa uppādāya||
so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave||
cakkhuṃ kuto niccaṃ bhavissati?|| ||

[130] Sotaṃ aniccaṃ,||
yo pi hetu||
yo pi paccayo||
sotassa uppādāya so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave||
sotaṃ kuto niccaṃ bhavissati?|| ||

Ghānaṃ aniccaṃ,||
yo pi hetu||
yo pi paccayo||
ghānassa uppādāya so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave||
ghānaṃ kuto niccaṃ bhavissati?|| ||

Jivhā aniccā,||
yo pi hetu||
yo pi paccayo||
jivhāya uppādāya so pi anicco.|| ||

Anicca-sambhūtā bhikkhave||
jivhā kuto niccā bhavissati?|| ||

Kāyo anicco,||
yo pi hetu||
yo pi paccayo||
kāyassa uppādāya so pi anicco.|| ||

Anicca-sambhūto bhikkhave||
kāyo kuto nicco bhavissati?|| ||

Mano anicco,||
yo pi hetu||
yo pi paccayo||
manassa uppādāya so pi anicco.

Anicca-sambhūto bhikkhave||
mano kuto nicco bhavissati" ti?|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement